| Что нового | Оглавление | Поиск | Закладки | Словарь | Вход | EN / RU |
| Закладка |
Bhikkhūnaṃ bāhiraṅgasampattiṃ kathentopi āha – "bāhiraṃ, bhikkhave, aṅganti karitvā nāññaṃ ekaṅgampi samanupassāmi, yaṃ evaṃ mahato atthāya saṃvattati, yathayidaṃ, bhikkhave, kalyāṇamittatā. Kalyāṇamittatā, bhikkhave, mahato atthāya saṃvattatī"ti (a. ni. 1.113). Mahācundassa kilesasallekhapaṭipadaṃ kathentopi, "pare pāpamittā bhavissanti, mayamettha kalyāṇamittā bhavissāmāti sallekho karaṇīyo"ti (ma. ni. 1.83) āha. Meghiyattherassa vimuttiparipācaniyadhamme kathentopi, "aparipakkāya, meghiya, cetovimuttiyā pañca dhammā paripākāya saṃvattanti. Katame pañca? Idha, meghiya, bhikkhu kalyāṇamitto hoti"ti (udā. 31) kalyāṇamittūpanissayameva visesesi. Piyaputtassa rāhulattherassa abhiṇhovādaṃ dentopi – |
| пали | Комментарии |
| Bhikkhūnaṃ bāhiraṅgasampattiṃ kathentopi āha – "bāhiraṃ, bhikkhave, aṅganti karitvā nāññaṃ ekaṅgampi samanupassāmi, yaṃ evaṃ mahato atthāya saṃvattati, yathayidaṃ, bhikkhave, kalyāṇamittatā. | |
| Kalyāṇamittatā, bhikkhave, mahato atthāya saṃvattatī"ti (a. ni. 1.113). | |
| Mahācundassa kilesasallekhapaṭipadaṃ kathentopi, "pare pāpamittā bhavissanti, mayamettha kalyāṇamittā bhavissāmāti sallekho karaṇīyo"ti (ma. ni. 1.83) āha. | |
| Meghiyattherassa vimuttiparipācaniyadhamme kathentopi, "aparipakkāya, meghiya, cetovimuttiyā pañca dhammā paripākāya saṃvattanti. | |
| Katame pañca? | |
| Idha, meghiya, bhikkhu kalyāṇamitto hoti"ti (udā. 31) kalyāṇamittūpanissayameva visesesi. | |
| Piyaputtassa rāhulattherassa abhiṇhovādaṃ dentopi – |