Что нового | Оглавление | Поиск | Закладки | Словарь | Вход | EN / RU |
Закладка |
Byāpannacittoti vipannacitto pūtibhūtacitto. Paduṭṭhamanasaṅkappoti dosena duṭṭhacittasaṅkappo. Haññantūti ghātiyantū. Vajjhantūti vadhaṃ pāpuṇantu. Mā vā ahesunti kiñcipi mā ahesuṃ. Idhāpi kopamattakena kammapathabhedo na hoti. Haññantūtiādicintaneneva hoti, tasmā evaṃ vuttaṃ. |
пали | русский - khantibalo | Комментарии |
Byāpannacittoti vipannacitto pūtibhūtacitto. | ||
Paduṭṭhamanasaṅkappoti dosena duṭṭhacittasaṅkappo. | ||
Haññantūti ghātiyantū. | ||
Vajjhantūti vadhaṃ pāpuṇantu. | ||
Mā vā ahesunti kiñcipi mā ahesuṃ. | ||
Idhāpi kopamattakena kammapathabhedo na hoti. | Здесь от одной злости нарушения пути поступка нет. | |
Haññantūtiādicintaneneva hoti, tasmā evaṃ vuttaṃ. | Но как только возникает мысль "пусть оно будет убито" и т.п., тогда нарушение есть, поэтому так сказано. |