Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Комментарии >> Комментарии к корзине наставлений >> Комментарии к собранию наставлений средней длины >> МН 41 Комментарий к наставлению жителям Салы
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад МН 41 Комментарий к наставлению жителям Салы Далее >>
Закладка

Micchādiṭṭhikoti akusaladassano. Viparītadassanoti vipallatthadassano. Natthi dinnanti dinnassa phalābhāvaṃ sandhāya vadati. Yiṭṭhaṃ vuccati mahāyāgo. Hutanti paheṇakasakkāro adhippeto, tampi ubhayaṃ phalābhāvameva sandhāya paṭikkhipati. Sukatadukkaṭānanti sukatadukkaṭānaṃ, kusalākusalānanti attho. Phalaṃ vipākoti yaṃ phalanti vā vipākoti vā vuccati, taṃ natthīti vadati. Natthi ayaṃ lokoti paraloke ṭhitassa ayaṃ loko natthi. Natthi paro lokoti idha loke ṭhitassapi paraloko natthi, sabbe tattha tattheva ucchijjantīti dasseti. Natthi mātā natthi pitāti tesu sammāpaṭipattimicchāpaṭipattīnaṃ phalābhāvavasena vadati. Natthi sattā opapātikāti cavitvā upapajjanakasattā nāma natthīti vadati. Sayaṃ abhiññā sacchikatvā pavedentīti ye imañca lokaṃ parañca lokaṃ abhivisiṭṭhāya paññāya sayaṃ paccakkhaṃ katvā pavedenti, te natthīti sabbaññubuddhānaṃ abhāvaṃ dīpeti, ettāvatā dasavatthukā micchādiṭṭhi kathitā hoti.

пали русский - khantibalo Комментарии
Micchādiṭṭhikoti akusaladassano.
Viparītadassanoti vipallatthadassano.
Natthi dinnanti dinnassa phalābhāvaṃ sandhāya vadati. Фрагмент переведён тут https://tipitaka.theravada.su/p/173422
Все комментарии (1)
Yiṭṭhaṃ vuccati mahāyāgo.
Hutanti paheṇakasakkāro adhippeto, tampi ubhayaṃ phalābhāvameva sandhāya paṭikkhipati.
Sukatadukkaṭānanti sukatadukkaṭānaṃ, kusalākusalānanti attho.
Phalaṃ vipākoti yaṃ phalanti vā vipākoti vā vuccati, taṃ natthīti vadati.
Natthi ayaṃ lokoti paraloke ṭhitassa ayaṃ loko natthi.
Natthi paro lokoti idha loke ṭhitassapi paraloko natthi, sabbe tattha tattheva ucchijjantīti dasseti.
Natthi mātā natthi pitāti tesu sammāpaṭipattimicchāpaṭipattīnaṃ phalābhāvavasena vadati.
Natthi sattā opapātikāti cavitvā upapajjanakasattā nāma natthīti vadati.
Sayaṃ abhiññā sacchikatvā pavedentīti ye imañca lokaṃ parañca lokaṃ abhivisiṭṭhāya paññāya sayaṃ paccakkhaṃ katvā pavedenti, te natthīti sabbaññubuddhānaṃ abhāvaṃ dīpeti, ettāvatā dasavatthukā micchādiṭṭhi kathitā hoti. "Объясняют, постигнув с помощью собственного возвышенного знания": нет тех, кто сделали для себя ясным (как будто перед глазами) этот мир и другой мир с помощью великолепной мудрости его объясняют. Тем самым они объясняют несуществование всеведущих будд. К этому моменту объяснён неистинный взгляд из 10 предметов.