Что нового | Оглавление | Поиск | Закладки | Словарь | Вход | EN / RU |
Закладка |
Abhijjhātā hotīti abhijjhāya oloketā hoti. Aho vatāti patthanatthe nipāto. Abhijjhāya olokitamattakena cettha kammapathabhedo na hoti. Yadā pana, "aho vatidaṃ mama santakaṃ assa, ahamettha vasaṃ vatteyya"nti attano pariṇāmeti, tadā kammapathabhedo hoti, ayamidha adhippeto. |
пали | русский - khantibalo | Комментарии |
Abhijjhātā hotīti abhijjhāya oloketā hoti. | ||
Aho vatāti patthanatthe nipāto. | ||
Abhijjhāya olokitamattakena cettha kammapathabhedo na hoti. | И здесь лишь посмотреть с алчностью не является нарушением пути поступка. | |
Yadā pana, "aho vatidaṃ mama santakaṃ assa, ahamettha vasaṃ vatteyya"nti attano pariṇāmeti, tadā kammapathabhedo hoti, ayamidha adhippeto. | Но когда он себе присваивает, думая "ах если бы это стало моим, я бы властвовал здесь", тогда есть нарушение пути поступка, оно здесь подразумевается. |