Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Комментарии >> Комментарии к корзине наставлений >> Комментарии к собранию наставлений средней длины >> МН 41 Комментарий к наставлению жителям Салы
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад МН 41 Комментарий к наставлению жителям Салы Далее >>
Закладка

Akālavādīti akālena vattā. Abhūtavādīti yaṃ natthi, tassa vattā. Anatthavādīti akāraṇanissitaṃ vattā. Adhammavādīti asabhāvaṃ vattā. Avinayavādīti asaṃvaravinayapaṭisaṃyuttassa vattā. Anidhānavati vācanti hadayamañjūsāyaṃ nidhetuṃ ayuttaṃ vācaṃ bhāsitā hoti. Akālenāti vattabbakālassa pubbe vā pacchā vā ayuttakāle vattā hoti. Anapadesanti suttāpadesavirahitaṃ. Apariyantavatinti aparicchedaṃ, suttaṃ vā jātakaṃ vā nikkhipitvā tassa upalabbhaṃ vā upamaṃ vā vatthuṃ vā āharitvā bāhirakathaṃyeva katheti. Nikkhittaṃ nikkhittameva hoti. "Suttaṃ nu kho katheti jātakaṃ nu kho, nassa antaṃ vā koṭiṃ vā passāmā"ti vattabbataṃ āpajjati. Yathā vaṭarukkhasākhānaṃ gatagataṭṭhāne pārohā otaranti, otiṇṇotiṇṇaṭṭhāne sampajjitvā puna vaḍḍhantiyeva. Evaṃ aḍḍhayojanampi yojanampi gacchantiyeva, gacchante gacchante pana mūlarukkho vinassati, paveṇijātakāva tiṭṭhanti. Evamayampi nigrodhadhammakathiko nāma hoti; nikkhittaṃ nikkhittamattameva katvā passeneva pariharanto gacchati. Yo pana bahumpi bhaṇanto etadatthamidaṃ vuttanti āharitvā jānāpetuṃ sakkoti, tassa kathetuṃ vaṭṭati. Anatthasaṃhitanti na atthanissitaṃ.

пали русский - khantibalo Комментарии
Akālavādīti akālena vattā. "неуместное время": говорит несвоевременно.
Abhūtavādīti yaṃ natthi, tassa vattā. "о том чего нет": чего нет, о том говорит.
Anatthavādīti akāraṇanissitaṃ vattā. "говорит бессмысленное": говорит, не опирающееся на основание.
Adhammavādīti asabhāvaṃ vattā. "беспредметно": говорит о не имеющем сущности.
Avinayavādīti asaṃvaravinayapaṭisaṃyuttassa vattā. "не о дисциплине": говорит не связанное с дисциплиной сдержанности.
Anidhānavati vācanti hadayamañjūsāyaṃ nidhetuṃ ayuttaṃ vācaṃ bhāsitā hoti. "не пригодные для сохранения": говорит слова, не пригодные для сохранения в сокровищнице сердца.
Akālenāti vattabbakālassa pubbe vā pacchā vā ayuttakāle vattā hoti. "В неуместное время": он говорит до и после того времени, когда надо было сказать, или в ненадлежащее время.
Anapadesanti suttāpadesavirahitaṃ.
Apariyantavatinti aparicchedaṃ, suttaṃ vā jātakaṃ vā nikkhipitvā tassa upalabbhaṃ vā upamaṃ vā vatthuṃ vā āharitvā bāhirakathaṃyeva katheti. "несдержанные": неограниченные. Оставив в стороне сутту или джатаку, не приведя место её обретения, метафору или предмет, рассуждает лишь о постороннем.
Nikkhittaṃ nikkhittameva hoti. Объявленное так и остаётся объявленным.
"Suttaṃ nu kho katheti jātakaṃ nu kho, nassa antaṃ vā koṭiṃ vā passāmā"ti vattabbataṃ āpajjati. Доходит до того, что ему говорят "Объясняешь ты сутту или джатаку - мы ни конец ни границу не видим".
Yathā vaṭarukkhasākhānaṃ gatagataṭṭhāne pārohā otaranti, otiṇṇotiṇṇaṭṭhāne sampajjitvā puna vaḍḍhantiyeva.
Evaṃ aḍḍhayojanampi yojanampi gacchantiyeva, gacchante gacchante pana mūlarukkho vinassati, paveṇijātakāva tiṭṭhanti.
Evamayampi nigrodhadhammakathiko nāma hoti; nikkhittaṃ nikkhittamattameva katvā passeneva pariharanto gacchati.
Yo pana bahumpi bhaṇanto etadatthamidaṃ vuttanti āharitvā jānāpetuṃ sakkoti, tassa kathetuṃ vaṭṭati.
Anatthasaṃhitanti na atthanissitaṃ. "не связанные с благом": не опирающиеся на благо.