пали |
русский - khantibalo |
Комментарии |
Aṇḍakāti yathā sadose rukkhe aṇḍakāni uṭṭhahanti, evaṃ sadosatāya khuṃsanāvambhanādivacanehi aṇḍakā jātā.
|
|
|
Kakkasāti pūtikā.
|
|
|
Yathā nāma pūtikarukkho kakkaso hoti paggharitacuṇṇo, evaṃ kakkasā hoti, sotaṃ ghaṃsamānā viya pavisati.
|
|
|
Tena vuttaṃ "kakkasā"ti.
|
|
|
Parakaṭukāti paresaṃ kaṭukā amanāpā dosajananī.
|
|
|
Parābhisajjanīti kuṭilakaṇṭakasākhā viya mammesu vijjhitvā paresaṃ abhisajjanī gantukāmānampi gantuṃ adatvā lagganakārī.
|
|
|
Kodhasāmantāti kodhassa āsannā.
|
|
|
Asamādhisaṃvattanikāti appanāsamādhissa vā upacārasamādhissa vā asaṃvattanikā.
|
"не ведущие к собранности ума": не ведущие к сосредоточению доступа и полной поглощённости.
|
|
Iti sabbāneva tāni sadosavācāya vevacanāni.
|
|
|