Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Комментарии >> Комментарии к корзине наставлений >> Комментарии к собранию наставлений средней длины >> МН 41 Комментарий к наставлению жителям Салы
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад МН 41 Комментарий к наставлению жителям Салы Далее >>
Закладка

Imesaṃbhedāyāti yesaṃ itoti vuttānaṃ santike sutaṃ hoti, tesaṃ bhedāya. Amūsaṃ bhedāyāti yesaṃ amutrāti vuttānaṃ santike sutaṃ hoti, tesaṃ bhedāya. Iti samaggānaṃ vā bhedakāti evaṃ samaggānaṃ vā dvinnaṃ sahāyakānaṃ bhedaṃ kattā. Bhinnānaṃ vā anuppadātāti suṭṭhu kataṃ tayā, taṃ pajahantena katipāheneva te mahantaṃ anatthaṃ kareyyāti evaṃ bhinnānaṃ puna asaṃsandanāya anuppadātā upatthambhetā kāraṇaṃ dassetāti attho. Vaggo ārāmo abhiratiṭṭhānamassāti vaggārāmo. Vaggaratoti vaggesu rato. Vagge disvā vā sutvā vā nandatīti vagganandī. Vaggakaraṇiṃ vācanti yā vācā samaggepi satte vagge karoti bhindati, taṃ kalahakāraṇaṃ vācaṃ bhāsitā hoti.

пали русский - khantibalo Комментарии
Imesaṃbhedāyāti yesaṃ itoti vuttānaṃ santike sutaṃ hoti, tesaṃ bhedāya.
Amūsaṃ bhedāyāti yesaṃ amutrāti vuttānaṃ santike sutaṃ hoti, tesaṃ bhedāya.
Iti samaggānaṃ vā bhedakāti evaṃ samaggānaṃ vā dvinnaṃ sahāyakānaṃ bhedaṃ kattā. "Так создавая разобщённость среди бывших в согласиии": либо таким образом он создаёт разобщённость среди бывших в согласии товарищей.
Bhinnānaṃ vā anuppadātāti suṭṭhu kataṃ tayā, taṃ pajahantena katipāheneva te mahantaṃ anatthaṃ kareyyāti evaṃ bhinnānaṃ puna asaṃsandanāya anuppadātā upatthambhetā kāraṇaṃ dassetāti attho. "поощряет разобщённых": [говорит] "правильно ты сделал, через несколько дней после того, как ты с ним расстался, он совершил бы тебе большое зло" - чтобы разобщённые больше не встречались он укрепляет, поощряет и поддерживает, объясняя причину.
Vaggo ārāmo abhiratiṭṭhānamassāti vaggārāmo.
Vaggaratoti vaggesu rato.
Vagge disvā vā sutvā vā nandatīti vagganandī.
Vaggakaraṇiṃ vācanti yā vācā samaggepi satte vagge karoti bhindati, taṃ kalahakāraṇaṃ vācaṃ bhāsitā hoti.