Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Комментарии >> Комментарии к корзине наставлений >> Комментарии к собранию наставлений средней длины >> МН 41 Комментарий к наставлению жителям Салы
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад МН 41 Комментарий к наставлению жителям Салы Далее >>
Закладка

Sabhāgatoti sabhāyaṃ ṭhito. Parisāgatoti parisāyaṃ ṭhito. Ñātimajjhagatoti dāyādānaṃ majjhe ṭhito. Pūgamajjhagatoti senīnaṃ majjhe ṭhito. Rājakulamajjhagatoti rājakulassa majjhe mahāvinicchaye ṭhito. Abhinītoti pucchanatthāya nīto. Sakkhipuṭṭhoti sakkhiṃ katvā pucchito. Ehambho purisāti ālapanametaṃ. Attahetu vā parahetu vāti attano vā parassa vā hatthapādādihetu vā dhanahetu vā. Āmisakiñcikkhahetu vāti ettha āmisanti lābho adhippeto. Kiñcikkhanti yaṃ vā taṃ vā appamattakaṃ. Antamaso tittiravaṭṭakasappipiṇḍanavanītapiṇḍādimattakassapi lañjassa hetūti attho. Sampajānamusā bhāsitā hotīti jānantoyeva musāvādaṃ kattā hoti.

пали русский - khantibalo Комментарии
Sabhāgatoti sabhāyaṃ ṭhito.
Parisāgatoti parisāyaṃ ṭhito.
Ñātimajjhagatoti dāyādānaṃ majjhe ṭhito.
Pūgamajjhagatoti senīnaṃ majjhe ṭhito.
Rājakulamajjhagatoti rājakulassa majjhe mahāvinicchaye ṭhito. "Ко двору правителя": находясь на на большом заседании суда при дворе правителя.
Abhinītoti pucchanatthāya nīto.
Sakkhipuṭṭhoti sakkhiṃ katvā pucchito.
Ehambho purisāti ālapanametaṃ.
Attahetu vā parahetu vāti attano vā parassa vā hatthapādādihetu vā dhanahetu vā. "ради себя, ради другого": ради собственных или чужих рук, ног и прочего или ради богатства.
Āmisakiñcikkhahetu vāti ettha āmisanti lābho adhippeto. "или ради материальной мелочи": здесь под "материальной" понимается приобретение.
Kiñcikkhanti yaṃ vā taṃ vā appamattakaṃ. "мелочь" - та или иная мелкая [вещь].
Antamaso tittiravaṭṭakasappipiṇḍanavanītapiṇḍādimattakassapi lañjassa hetūti attho. Смысл в том, что ради взятки в виде куропатки, перепёлки, комка топлёного масла, комка сливочного масла и подобного.
Sampajānamusā bhāsitā hotīti jānantoyeva musāvādaṃ kattā hoti.