Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Комментарии >> Комментарии к корзине наставлений >> Комментарии к собранию наставлений средней длины >> МН 41 Комментарий к наставлению жителям Салы
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад МН 41 Комментарий к наставлению жителям Салы Далее >>
Закладка

Cārikaṃ caramānoti aturitacārikaṃ caramāno. Mahatā bhikkhusaṅghena saddhinti sataṃ vā sahassaṃ vā satasahassaṃ vāti evaṃ aparicchinnena mahatā bhikkhusaṅghena saddhiṃ. Brāhmaṇagāmoti brāhmaṇānaṃ samosaraṇagāmopi brāhmaṇagāmoti vuccati brāhmaṇānaṃ bhogagāmopi. Idha samosaraṇagāmo adhippeto. Tadavasarīti taṃ avasari, sampattoti attho. Vihāro panettha aniyāmito; tasmā tassa avidūre buddhānaṃ anucchaviko eko vanasaṇḍo bhavissati, satthā taṃ vanasaṇḍaṃ gatoti veditabbo. Assosunti suṇiṃsu upalabhiṃsu. Sotadvārasampattavacananigghosānusārena jāniṃsu. Khoti avadhāraṇatthe padapūraṇamatte vā nipāto. Tattha avadhāraṇatthena assosuṃyeva, na nesaṃ koci savanantarāyo ahosīti ayamattho veditabbo. Padapūraṇena byañjanasiliṭṭhatāmattameva.

пали русский - khantibalo Комментарии
Cārikaṃ caramānoti aturitacārikaṃ caramāno.
Mahatā bhikkhusaṅghena saddhinti sataṃ vā sahassaṃ vā satasahassaṃ vāti evaṃ aparicchinnena mahatā bhikkhusaṅghena saddhiṃ.
Brāhmaṇagāmoti brāhmaṇānaṃ samosaraṇagāmopi brāhmaṇagāmoti vuccati brāhmaṇānaṃ bhogagāmopi.
Idha samosaraṇagāmo adhippeto.
Tadavasarīti taṃ avasari, sampattoti attho.
Vihāro panettha aniyāmito; tasmā tassa avidūre buddhānaṃ anucchaviko eko vanasaṇḍo bhavissati, satthā taṃ vanasaṇḍaṃ gatoti veditabbo. Однако там не было определённого места проживания (монастыря), поэтому неподалёку от деревни была одна подходящая для будд лесная чаща, учитель отправился в эту чащу.
Assosunti suṇiṃsu upalabhiṃsu.
Sotadvārasampattavacananigghosānusārena jāniṃsu.
Khoti avadhāraṇatthe padapūraṇamatte vā nipāto.
Tattha avadhāraṇatthena assosuṃyeva, na nesaṃ koci savanantarāyo ahosīti ayamattho veditabbo.
Padapūraṇena byañjanasiliṭṭhatāmattameva.