пали |
русский - khantibalo |
Комментарии |
Cārikaṃ caramānoti aturitacārikaṃ caramāno.
|
|
|
Mahatā bhikkhusaṅghena saddhinti sataṃ vā sahassaṃ vā satasahassaṃ vāti evaṃ aparicchinnena mahatā bhikkhusaṅghena saddhiṃ.
|
|
|
Brāhmaṇagāmoti brāhmaṇānaṃ samosaraṇagāmopi brāhmaṇagāmoti vuccati brāhmaṇānaṃ bhogagāmopi.
|
|
|
Idha samosaraṇagāmo adhippeto.
|
|
|
Tadavasarīti taṃ avasari, sampattoti attho.
|
|
|
Vihāro panettha aniyāmito; tasmā tassa avidūre buddhānaṃ anucchaviko eko vanasaṇḍo bhavissati, satthā taṃ vanasaṇḍaṃ gatoti veditabbo.
|
Однако там не было определённого места проживания (монастыря), поэтому неподалёку от деревни была одна подходящая для будд лесная чаща, учитель отправился в эту чащу.
|
|
Assosunti suṇiṃsu upalabhiṃsu.
|
|
|
Sotadvārasampattavacananigghosānusārena jāniṃsu.
|
|
|
Khoti avadhāraṇatthe padapūraṇamatte vā nipāto.
|
|
|
Tattha avadhāraṇatthena assosuṃyeva, na nesaṃ koci savanantarāyo ahosīti ayamattho veditabbo.
|
|
|
Padapūraṇena byañjanasiliṭṭhatāmattameva.
|
|
|