| Что нового | Оглавление | Поиск | Закладки | Словарь | Вход | EN / RU |
| Закладка |
Ajjataggeti ettha ayaṃ aggasaddo ādikoṭikoṭṭhāsaseṭṭhesu dissati. "Ajjatagge, samma dovārika, āvarāmi dvāraṃ nigaṇṭhānaṃ nigaṇṭhīna"ntiādīsu (ma. ni. 2.70) hi ādimhi dissati. "Teneva aṅgulaggena taṃ aṅgulaggaṃ parāmaseyya, (kathā. 441) ucchaggaṃ veḷagga"ntiādīsu koṭiyaṃ. "Ambilaggaṃ vā madhuraggaṃ vā tittakaggaṃ vā (saṃ. ni. 5.374), anujānāmi, bhikkhave, vihāraggena vā pariveṇaggena vā bhājetu"ntiādīsu (cūḷava. 318) koṭṭhāse. "Yāvatā, bhikkhave, sattā apadā vā - pe - tathāgato tesaṃ aggamakkhāyatī"tiādīsu (a. ni. 4.34) seṭṭhe. Idha panāyaṃ ādimhi daṭṭhabbo. Tasmā ajjataggeti ajjataṃ ādiṃ katvā, evamettha attho veditabbo. Ajjatanti ajjabhāvaṃ. Ajjadaggeti vā pāṭho, da-kāro padasandhikaro, ajja aggaṃ katvāti attho. |
| пали | русский - khantibalo | Комментарии |
| Ajjataggeti ettha ayaṃ aggasaddo ādikoṭikoṭṭhāsaseṭṭhesu dissati. | Отныне - здесь слово agga принимает значение начало, мириада, сторона, лучшее. | |
| "Ajjatagge, samma dovārika, āvarāmi dvāraṃ nigaṇṭhānaṃ nigaṇṭhīna"ntiādīsu (ma. ni. 2.70) hi ādimhi dissati. | ||
| "Teneva aṅgulaggena taṃ aṅgulaggaṃ parāmaseyya, (kathā. 441) ucchaggaṃ veḷagga"ntiādīsu koṭiyaṃ. | ||
| "Ambilaggaṃ vā madhuraggaṃ vā tittakaggaṃ vā (saṃ. ni. 5.374), anujānāmi, bhikkhave, vihāraggena vā pariveṇaggena vā bhājetu"ntiādīsu (cūḷava. 318) koṭṭhāse. | ||
| "Yāvatā, bhikkhave, sattā apadā vā - pe - tathāgato tesaṃ aggamakkhāyatī"tiādīsu (a. ni. 4.34) seṭṭhe. | ||
| Idha panāyaṃ ādimhi daṭṭhabbo. | И здесь его нужно понимать как начало. | |
| Tasmā ajjataggeti ajjataṃ ādiṃ katvā, evamettha attho veditabbo. | Поэтому "отныне" означает "сделав сегодня началом" - так здесь следует понимать смысл. | |
| Ajjatanti ajjabhāvaṃ. | ||
| Ajjadaggeti vā pāṭho, da-kāro padasandhikaro, ajja aggaṃ katvāti attho. |