| Что нового | Оглавление | Поиск | Закладки | Словарь | Вход | EN / RU |
| Закладка |
297. Paññāya dubbalīkaraṇeti ime pañca nīvaraṇā uppajjamānā anuppannāya lokiyalokuttarāya paññāya uppajjituṃ na denti, uppannā api aṭṭha samāpattiyo pañca vā abhiññā ucchinditvā pātenti; tasmā "paññāya dubbalīkaraṇā"ti vuccanti. Tathāgatapadaṃ itipīti idampi tathāgatassa ñāṇapadaṃ ñāṇavaḷañjaṃ ñāṇena akkantaṭṭhānanti vuccati. Tathāgatanisevitanti tathāgatassa ñāṇaphāsukāya nighaṃsitaṭṭhānaṃ. Tathāgatārañjitanti tathāgatassa ñāṇadāṭhāya ārañjitaṭṭhānaṃ. |
| пали | Комментарии |
| 297.Paññāya dubbalīkaraṇeti ime pañca nīvaraṇā uppajjamānā anuppannāya lokiyalokuttarāya paññāya uppajjituṃ na denti, uppannā api aṭṭha samāpattiyo pañca vā abhiññā ucchinditvā pātenti; tasmā "paññāya dubbalīkaraṇā"ti vuccanti. | |
| Tathāgatapadaṃ itipīti idampi tathāgatassa ñāṇapadaṃ ñāṇavaḷañjaṃ ñāṇena akkantaṭṭhānanti vuccati. | |
| Tathāgatanisevitanti tathāgatassa ñāṇaphāsukāya nighaṃsitaṭṭhānaṃ. | |
| Tathāgatārañjitanti tathāgatassa ñāṇadāṭhāya ārañjitaṭṭhānaṃ. |