| Что нового | Оглавление | Поиск | Закладки | Словарь | Вход | EN / RU |
| Закладка |
Abhijjhaṃ loketi ettha lujjanapalujjanaṭṭhena pañcupādānakkhandhā loko, tasmā pañcasu upādānakkhandhesu rāgaṃ pahāya kāmacchandaṃ vikkhambhetvāti ayamettha attho. Vigatābhijjhenāti vikkhambhanavasena pahīnattā vigatābhijjhena, na cakkhuviññāṇasadisenāti attho. Abhijjhāya cittaṃ parisodhetīti abhijjhāto cittaṃ parimoceti. Yathā naṃ sā muñcati ceva, muñcitvā ca na puna gaṇhāti, evaṃ karotīti attho. Byāpādapadosaṃ pahāyātiādīsupi eseva nayo. Byāpajjati iminā cittaṃ pūtikammāsādayo viya purimapakatiṃ pajahatīti byāpādo. Vikārāpattiyā padussati, paraṃ vā padūseti vināsetīti padoso. Ubhayametaṃ kodhassevādhivacanaṃ. Thinaṃ cittagelaññaṃ. Middhaṃ cetasikagelaññaṃ. Thinañca middhañca thinamiddhaṃ. Ālokasaññīti rattimpi divā diṭṭhaālokasañjānanasamatthatāya vigatanīvaraṇāya parisuddhāya saññāya samannāgato. Sato sampajānoti satiyā ca ñāṇena ca samannāgato. Idaṃ ubhayaṃ ālokasaññāya upakārattā vuttaṃ. Uddhaccañca kukkuccañca uddhaccakukkuccaṃ. Tiṇṇavicikicchoti vicikicchaṃ taritvā atikkamitvā ṭhito. "Kathamidaṃ kathamida"nti evaṃ nappavattatīti akathaṃkathī. Kusalesu dhammesūti anavajjesu dhammesu. "Ime nu kho kusalā, kathamime kusalā"ti evaṃ na vicikicchati na kaṅkhatīti attho. Ayamettha saṅkhepo, imesu pana nīvaraṇesu vacanatthalakkhaṇādibhedato yaṃ vattabbaṃ siyā, taṃ sabbaṃ visuddhimagge vuttaṃ. |
| пали | Комментарии |
| Abhijjhaṃ loketi ettha lujjanapalujjanaṭṭhena pañcupādānakkhandhā loko, tasmā pañcasu upādānakkhandhesu rāgaṃ pahāya kāmacchandaṃ vikkhambhetvāti ayamettha attho. | |
| Vigatābhijjhenāti vikkhambhanavasena pahīnattā vigatābhijjhena, na cakkhuviññāṇasadisenāti attho. | |
| Abhijjhāya cittaṃ parisodhetīti abhijjhāto cittaṃ parimoceti. | |
| Yathā naṃ sā muñcati ceva, muñcitvā ca na puna gaṇhāti, evaṃ karotīti attho. | |
| Byāpādapadosaṃ pahāyātiādīsupi eseva nayo. | |
| Byāpajjati iminā cittaṃ pūtikammāsādayo viya purimapakatiṃ pajahatīti byāpādo. | |
| Vikārāpattiyā padussati, paraṃ vā padūseti vināsetīti padoso. | |
| Ubhayametaṃ kodhassevādhivacanaṃ. | |
| Thinaṃ cittagelaññaṃ. | |
| Middhaṃ cetasikagelaññaṃ. | |
| Thinañca middhañca thinamiddhaṃ. | |
| Ālokasaññīti rattimpi divā diṭṭhaālokasañjānanasamatthatāya vigatanīvaraṇāya parisuddhāya saññāya samannāgato. | |
| Sato sampajānoti satiyā ca ñāṇena ca samannāgato. | |
| Idaṃ ubhayaṃ ālokasaññāya upakārattā vuttaṃ. | |
| Uddhaccañca kukkuccañca uddhaccakukkuccaṃ. | |
| Tiṇṇavicikicchoti vicikicchaṃ taritvā atikkamitvā ṭhito. | |
| "Kathamidaṃ kathamida"nti evaṃ nappavattatīti akathaṃkathī. | |
| Kusalesu dhammesūti anavajjesu dhammesu. | |
| "Ime nu kho kusalā, kathamime kusalā"ti evaṃ na vicikicchati na kaṅkhatīti attho. | |
| Ayamettha saṅkhepo, imesu pana nīvaraṇesu vacanatthalakkhaṇādibhedato yaṃ vattabbaṃ siyā, taṃ sabbaṃ visuddhimagge vuttaṃ. |