| пали |
русский - khantibalo |
Комментарии |
|
291.Vāmanikāti rassā āyāmatopi na dīghā mahākucchihatthiniyo.
|
|
|
|
Uccā ca nisevitanti sattaṭṭharatanubbedhe vaṭarukkhādīnaṃ khandhappadese ghaṃsitaṭṭhānaṃ.
|
"и отметки его пребывания наверху": высотой семь или восемь вершков на баньянах и прочих деревьях в области ствола места со сколами.
|
|
|
Uccā kāḷārikāti uccā ca yaṭṭhisadisapādā hutvā, kāḷārikā ca dantānaṃ kaḷāratāya.
|
|
|
|
Tāsaṃ kira eko danto unnato hoti, eko onato.
|
|
|
|
Ubhopi ca viraḷā honti, na āsannā.
|
|
|
|
Uccāca dantehi ārañjitānīti sattaṭṭharatanubbedhe vaṭarukkhādīnaṃ khandhappadese pharasunā pahataṭṭhānaṃ viya dāṭṭhāhi chinnaṭṭhānaṃ.
|
|
|
|
Uccā kaṇerukā nāmāti uccā ca yaṭṭhisadisadīghapādā hutvā, kaṇerukā ca dantānaṃ kaṇerutāya, tā kira makuḷadāṭhā honti.
|
|
|
|
Tasmā kaṇerukāti vuccanti.
|
|
|
|
So niṭṭhaṃ gacchatīti so nāgavaniko yassa vatāhaṃ nāgassa anupadaṃ āgato, ayameva so, na añño.
|
"Он приходит к заключению": этот лесник слонового леса понимает, что это тот самый слон, по следам которого он шёл, и никто другой.
|
|
|
Yañhi ahaṃ paṭhamaṃ padaṃ disvā vāmanikānaṃ padaṃ idaṃ bhavissatīti niṭṭhaṃ na gato, yampi tato orabhāge disvā kāḷārikānaṃ bhavissati, kaṇerukānaṃ bhavissatīti niṭṭhaṃ na gato, sabbaṃ taṃ imasseva mahāhatthino padanti mahāhatthiṃ disvāva niṭṭhaṃ gacchati.
|
|
|