| пали |
русский - khantibalo |
Комментарии |
|
290.Udānaṃ udānesīti udāhāraṃ udāhari.
|
|
|
|
Yathā hi yaṃ telaṃ mānaṃ gahetuṃ na sakkoti, vissanditvā gacchati, taṃ avasekoti vuccati, yañca jalaṃ taḷākaṃ gahetuṃ na sakkoti, ajjhottharitvā gacchati, taṃ oghoti vuccati.
|
|
|
|
Evameva yaṃ pītimayaṃ vacanaṃ hadayaṃ gahetuṃ na sakkoti, adhikaṃ hutvā anto asaṇṭhahitvā bahi nikkhamati, taṃ udānanti vuccati.
|
|
|
|
Evarūpaṃ pītimayaṃ vacanaṃ nicchāresīti attho.
|
|
|
|
Hatthipadopamoti hatthipadaṃ upamā assa dhammassāti hatthipadopamo.
|
|
|
|
So na ettāvatā vitthārena paripūro hotīti dasseti.
|
|
|
|
Nāgavanikoti uggahitahatthisippo hatthivanacāriko.
|
|
|
|
Atha kasmā idha kusaloti na vuttoti?
|
Но почему здесь не сказано "искусный"?
|
|
|
Parato "yo hoti kusalo"ti vibhāgadassanato.
|
Ведь дальше в подробном объяснении сказано "искусный".
|
|
|
Yo hi koci pavisati, yo pana kusalo hoti, so neva tāva niṭṭhaṃ gacchati.
|
Ведь кто угодно входит, но кто искусен, тот не доходит до конца.
|
|
|
Tasmā idha kusaloti avatvā parato vutto.
|
Поэтому здесь "искусный" не сказано, а потом сказано.
|
|