Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Комментарии >> Комментарии к корзине наставлений >> Комментарии к собранию наставлений средней длины >> МН 27 комментарий
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад МН 27 комментарий Далее >>
Закладка

Ko cāhaṃ, bhoti, bho, samaṇassa gotamassa paññāveyyattiyaṃ jānane ahaṃ ko nāma? Ko ca samaṇassa gotamassa paññāveyyattiyaṃ jānissāmīti kuto cāhaṃ samaṇassa gotamassa paññāveyyattiyaṃ jānissāmi, kena kāraṇena jānissāmīti? Evaṃ sabbathāpi attano ajānanabhāvaṃ dīpeti. Sopi nūnassa tādisovāti yo samaṇassa gotamassa paññāveyyattiyaṃ jāneyya, sopi nūna dasa pāramiyo pūretvā sabbaññutaṃ patto tādiso buddhoyeva bhaveyya. Sineruṃ vā himavantaṃ vā pathaviṃ vā ākāsaṃ vā pametukāmena tappamāṇova daṇḍo vā rajju vā laddhuṃ vaṭṭati. Samaṇassa gotamassa paññaṃ jānantenapi tassa ñāṇasadisameva sabbaññutaññāṇaṃ laddhuṃ vaṭṭatīti dīpeti. Ādaravasena panettha āmeḍitaṃ kataṃ. Uḷārāyāti uttarāya seṭṭhāya. Ko cāhaṃ, bhoti, bho, ahaṃ samaṇassa gotamassa pasaṃsane ko nāma? Ko ca samaṇaṃ gotamaṃ pasaṃsissāmīti kena kāraṇena pasaṃsissāmi? Pasatthapasatthoti sabbaguṇānaṃ uttaritarehi sabbalokapasatthehi attano guṇeheva pasattho, na tassa aññehi pasaṃsanakiccaṃ atthi. Yathā hi campakapupphaṃ vā nīluppalaṃ vā padumaṃ vā lohitacandanaṃ vā attano vaṇṇagandhasiriyāva pāsādikañceva sugandhañca, na tassa āgantukehi vaṇṇagandhehi thomanakiccaṃ atthi. Yathā ca maṇiratanaṃ vā candamaṇḍalaṃ vā attano ālokeneva obhāsati, na tassa aññena obhāsanakiccaṃ atthi. Evaṃ samaṇo gotamo sabbalokapasatthehi attano guṇeheva pasattho thomito sabbalokassa seṭṭhataṃ pāpito, na tassa aññena pasaṃsanakiccaṃ atthi. Pasatthehi vā pasatthotipi pasatthapasattho.

пали русский - khantibalo Комментарии
Ko cāhaṃ, bhoti, bho, samaṇassa gotamassa paññāveyyattiyaṃ jānane ahaṃ ko nāma?
Ko ca samaṇassa gotamassa paññāveyyattiyaṃ jānissāmīti kuto cāhaṃ samaṇassa gotamassa paññāveyyattiyaṃ jānissāmi, kena kāraṇena jānissāmīti?
Evaṃ sabbathāpi attano ajānanabhāvaṃ dīpeti.
Sopi nūnassa tādisovāti yo samaṇassa gotamassa paññāveyyattiyaṃ jāneyya, sopi nūna dasa pāramiyo pūretvā sabbaññutaṃ patto tādiso buddhoyeva bhaveyya. "уж точно нужно быть равным ему": тот, кто мог бы познать чистоту мудрости отшельника Готамы, должен был бы развить десять совершенств и достигнув всеведения стать таким же буддой.
Sineruṃ vā himavantaṃ vā pathaviṃ vā ākāsaṃ vā pametukāmena tappamāṇova daṇḍo vā rajju vā laddhuṃ vaṭṭati.
Samaṇassa gotamassa paññaṃ jānantenapi tassa ñāṇasadisameva sabbaññutaññāṇaṃ laddhuṃ vaṭṭatīti dīpeti.
Ādaravasena panettha āmeḍitaṃ kataṃ.
Uḷārāyāti uttarāya seṭṭhāya.
Ko cāhaṃ, bhoti, bho, ahaṃ samaṇassa gotamassa pasaṃsane ko nāma?
Ko ca samaṇaṃ gotamaṃ pasaṃsissāmīti kena kāraṇena pasaṃsissāmi?
Pasatthapasatthoti sabbaguṇānaṃ uttaritarehi sabbalokapasatthehi attano guṇeheva pasattho, na tassa aññehi pasaṃsanakiccaṃ atthi.
Yathā hi campakapupphaṃ vā nīluppalaṃ vā padumaṃ vā lohitacandanaṃ vā attano vaṇṇagandhasiriyāva pāsādikañceva sugandhañca, na tassa āgantukehi vaṇṇagandhehi thomanakiccaṃ atthi.
Yathā ca maṇiratanaṃ vā candamaṇḍalaṃ vā attano ālokeneva obhāsati, na tassa aññena obhāsanakiccaṃ atthi.
Evaṃ samaṇo gotamo sabbalokapasatthehi attano guṇeheva pasattho thomito sabbalokassa seṭṭhataṃ pāpito, na tassa aññena pasaṃsanakiccaṃ atthi.
Pasatthehi vā pasatthotipi pasatthapasattho. "восхваляем восхваляемыми": восхваляем восхваляемым.