| пали |
русский - khantibalo |
Комментарии |
|
Ko cāhaṃ, bhoti, bho, samaṇassa gotamassa paññāveyyattiyaṃ jānane ahaṃ ko nāma?
|
|
|
|
Ko ca samaṇassa gotamassa paññāveyyattiyaṃ jānissāmīti kuto cāhaṃ samaṇassa gotamassa paññāveyyattiyaṃ jānissāmi, kena kāraṇena jānissāmīti?
|
|
|
|
Evaṃ sabbathāpi attano ajānanabhāvaṃ dīpeti.
|
|
|
|
Sopi nūnassa tādisovāti yo samaṇassa gotamassa paññāveyyattiyaṃ jāneyya, sopi nūna dasa pāramiyo pūretvā sabbaññutaṃ patto tādiso buddhoyeva bhaveyya.
|
"уж точно нужно быть равным ему": тот, кто мог бы познать чистоту мудрости отшельника Готамы, должен был бы развить десять совершенств и достигнув всеведения стать таким же буддой.
|
|
|
Sineruṃ vā himavantaṃ vā pathaviṃ vā ākāsaṃ vā pametukāmena tappamāṇova daṇḍo vā rajju vā laddhuṃ vaṭṭati.
|
|
|
|
Samaṇassa gotamassa paññaṃ jānantenapi tassa ñāṇasadisameva sabbaññutaññāṇaṃ laddhuṃ vaṭṭatīti dīpeti.
|
|
|
|
Ādaravasena panettha āmeḍitaṃ kataṃ.
|
|
|
|
Uḷārāyāti uttarāya seṭṭhāya.
|
|
|
|
Ko cāhaṃ, bhoti, bho, ahaṃ samaṇassa gotamassa pasaṃsane ko nāma?
|
|
|
|
Ko ca samaṇaṃ gotamaṃ pasaṃsissāmīti kena kāraṇena pasaṃsissāmi?
|
|
|
|
Pasatthapasatthoti sabbaguṇānaṃ uttaritarehi sabbalokapasatthehi attano guṇeheva pasattho, na tassa aññehi pasaṃsanakiccaṃ atthi.
|
|
|
|
Yathā hi campakapupphaṃ vā nīluppalaṃ vā padumaṃ vā lohitacandanaṃ vā attano vaṇṇagandhasiriyāva pāsādikañceva sugandhañca, na tassa āgantukehi vaṇṇagandhehi thomanakiccaṃ atthi.
|
|
|
|
Yathā ca maṇiratanaṃ vā candamaṇḍalaṃ vā attano ālokeneva obhāsati, na tassa aññena obhāsanakiccaṃ atthi.
|
|
|
|
Evaṃ samaṇo gotamo sabbalokapasatthehi attano guṇeheva pasattho thomito sabbalokassa seṭṭhataṃ pāpito, na tassa aññena pasaṃsanakiccaṃ atthi.
|
|
|
|
Pasatthehi vā pasatthotipi pasatthapasattho.
|
"восхваляем восхваляемыми": восхваляем восхваляемым.
|
|