| пали |
русский - khantibalo |
Комментарии |
|
Sāvatthiyā niyyātīti so kira channaṃ channaṃ māsānaṃ ekavāraṃ nagaraṃ padakkhiṇaṃ karoti.
|
"выезжал из Саваттхи": якобы он каждые шесть месяцев один раз объезжал город.
|
|
|
Ito ettakehi divasehi nagaraṃ padakkhiṇaṃ karissatīti puretarameva ghosanā karīyati; taṃ sutvā ye nagarato na pakkantā, te na pakkamanti.
|
Он заранее приказывал объявить, что в такие-то дни он он совершит объезд города. Услышав это, те, кто не покинули город, не покидали его.
|
|
|
Ye pakkantā, tepi, "puññavato sirisampattiṃ passissāmā"ti āgacchanti.
|
Те, кто уехали, возвращались, желая посмотреть на великолепие обладающего плодами добродетельных поступков.
|
|
|
Yaṃ divasaṃ brāhmaṇo nagaraṃ anuvicarati, tadā pātova nagaravīthiyo sammajjitvā vālikaṃ okiritvā lājapañcamehi pupphehi abhippakiritvā puṇṇaghaṭe ṭhapetvā kadaliyo ca dhaje ca ussāpetvā sakalanagaraṃ dhūpitavāsitaṃ karonti.
|
|
|
|
Brāhmaṇo pātova sīsaṃ nhāyitvā purebhattaṃ bhuñjitvā vuttanayeneva setavatthādīhi attānaṃ alaṅkaritvā pāsādā oruyha rathaṃ abhiruhati.
|
|
|
|
Atha naṃ te brāhmaṇā sabbasetavatthavilepanamālālaṅkārā setacchattāni gahetvā parivārenti; tato mahājanassa sannipātanatthaṃ paṭhamaṃyeva taruṇadārakānaṃ phalāphalāni vikiritvā tadanantaraṃ māsakarūpāni; tadanantaraṃ kahāpaṇe vikiranti; mahājanā sannipatanti.
|
|
|
|
Ukkuṭṭhiyo ceva celukkhepā ca pavattanti.
|
|
|
|
Atha brāhmaṇo maṅgalikasovatthikādīsu maṅgalāni ceva suvatthiyo ca karontesu mahāsampattiyā nagaraṃ anuvicarati.
|
|
|
|
Puññavantā manussā ekabhūmakādipāsāde āruyha sukapattasadisāni vātapānakavāṭāni vivaritvā olokenti.
|
|
|
|
Brāhmaṇopi attano yasasirisampattiyā nagaraṃ ajjhottharanto viya dakkhiṇadvārābhimukho hoti.
|
|
|
|
Tena vuttaṃ "sāvatthiyā niyyātī"ti.
|
|
|