Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Комментарии >> Комментарии к корзине наставлений >> Комментарии к собранию наставлений средней длины >> МН 27 комментарий
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад МН 27 комментарий Далее >>
Закладка

Sāvatthiyā niyyātīti so kira channaṃ channaṃ māsānaṃ ekavāraṃ nagaraṃ padakkhiṇaṃ karoti. Ito ettakehi divasehi nagaraṃ padakkhiṇaṃ karissatīti puretarameva ghosanā karīyati; taṃ sutvā ye nagarato na pakkantā, te na pakkamanti. Ye pakkantā, tepi, "puññavato sirisampattiṃ passissāmā"ti āgacchanti. Yaṃ divasaṃ brāhmaṇo nagaraṃ anuvicarati, tadā pātova nagaravīthiyo sammajjitvā vālikaṃ okiritvā lājapañcamehi pupphehi abhippakiritvā puṇṇaghaṭe ṭhapetvā kadaliyo ca dhaje ca ussāpetvā sakalanagaraṃ dhūpitavāsitaṃ karonti. Brāhmaṇo pātova sīsaṃ nhāyitvā purebhattaṃ bhuñjitvā vuttanayeneva setavatthādīhi attānaṃ alaṅkaritvā pāsādā oruyha rathaṃ abhiruhati. Atha naṃ te brāhmaṇā sabbasetavatthavilepanamālālaṅkārā setacchattāni gahetvā parivārenti; tato mahājanassa sannipātanatthaṃ paṭhamaṃyeva taruṇadārakānaṃ phalāphalāni vikiritvā tadanantaraṃ māsakarūpāni; tadanantaraṃ kahāpaṇe vikiranti; mahājanā sannipatanti. Ukkuṭṭhiyo ceva celukkhepā ca pavattanti. Atha brāhmaṇo maṅgalikasovatthikādīsu maṅgalāni ceva suvatthiyo ca karontesu mahāsampattiyā nagaraṃ anuvicarati. Puññavantā manussā ekabhūmakādipāsāde āruyha sukapattasadisāni vātapānakavāṭāni vivaritvā olokenti. Brāhmaṇopi attano yasasirisampattiyā nagaraṃ ajjhottharanto viya dakkhiṇadvārābhimukho hoti. Tena vuttaṃ "sāvatthiyā niyyātī"ti.

пали русский - khantibalo Комментарии
Sāvatthiyā niyyātīti so kira channaṃ channaṃ māsānaṃ ekavāraṃ nagaraṃ padakkhiṇaṃ karoti. "выезжал из Саваттхи": якобы он каждые шесть месяцев один раз объезжал город.
Ito ettakehi divasehi nagaraṃ padakkhiṇaṃ karissatīti puretarameva ghosanā karīyati; taṃ sutvā ye nagarato na pakkantā, te na pakkamanti. Он заранее приказывал объявить, что в такие-то дни он он совершит объезд города. Услышав это, те, кто не покинули город, не покидали его.
Ye pakkantā, tepi, "puññavato sirisampattiṃ passissāmā"ti āgacchanti. Те, кто уехали, возвращались, желая посмотреть на великолепие обладающего плодами добродетельных поступков.
Yaṃ divasaṃ brāhmaṇo nagaraṃ anuvicarati, tadā pātova nagaravīthiyo sammajjitvā vālikaṃ okiritvā lājapañcamehi pupphehi abhippakiritvā puṇṇaghaṭe ṭhapetvā kadaliyo ca dhaje ca ussāpetvā sakalanagaraṃ dhūpitavāsitaṃ karonti.
Brāhmaṇo pātova sīsaṃ nhāyitvā purebhattaṃ bhuñjitvā vuttanayeneva setavatthādīhi attānaṃ alaṅkaritvā pāsādā oruyha rathaṃ abhiruhati.
Atha naṃ te brāhmaṇā sabbasetavatthavilepanamālālaṅkārā setacchattāni gahetvā parivārenti; tato mahājanassa sannipātanatthaṃ paṭhamaṃyeva taruṇadārakānaṃ phalāphalāni vikiritvā tadanantaraṃ māsakarūpāni; tadanantaraṃ kahāpaṇe vikiranti; mahājanā sannipatanti.
Ukkuṭṭhiyo ceva celukkhepā ca pavattanti.
Atha brāhmaṇo maṅgalikasovatthikādīsu maṅgalāni ceva suvatthiyo ca karontesu mahāsampattiyā nagaraṃ anuvicarati.
Puññavantā manussā ekabhūmakādipāsāde āruyha sukapattasadisāni vātapānakavāṭāni vivaritvā olokenti.
Brāhmaṇopi attano yasasirisampattiyā nagaraṃ ajjhottharanto viya dakkhiṇadvārābhimukho hoti.
Tena vuttaṃ "sāvatthiyā niyyātī"ti.