| Что нового | Оглавление | Поиск | Закладки | Словарь | Вход | EN / RU |
| Закладка |
Ratho ca nāmeso duvidho hoti – yodharatho, alaṅkārarathoti. Tattha yodharatho caturassasaṇṭhāno hoti nātimahā, dvinnaṃ tiṇṇaṃ vā janānaṃ gahaṇasamattho. Alaṅkāraratho mahā hoti, dīghato dīgho, puthulato puthulo. Tattha chattaggāhako vālabījaniggāhako tālavaṇṭaggāhakoti evaṃ aṭṭha vā dasa vā sukhena ṭhātuṃ vā nisīdituṃ vā nipajjituṃ vā sakkonti, ayampi alaṅkārarathoyeva. So sabbo sacakkapañjarakubbaro rajataparikkhitto ahosi. Vaḷavā pakatiyā setavaṇṇāva. Pasādhanampi tādisaṃ rajatamayaṃ ahosi. Rasmiyopi rajatapanāḷi suparikkhittā. Patodalaṭṭhipi rajataparikkhittā. Brāhmaṇopi setavatthaṃ nivāsetvā setaṃyeva uttarāsaṅgamakāsi, setavilepanaṃ vilimpi, setamālaṃ pilandhi, dasasu aṅgulīsu aṅgulimuddikā, kaṇṇesu kuṇḍalānīti evamādialaṅkāropissa rajatamayova ahosi. Parivārabrāhmaṇāpissa dasasahassamattā tatheva setavatthavilepanamālālaṅkārā ahesuṃ. Tena vuttaṃ "sabbasetena vaḷavābhirathenā"ti. |
| пали | Комментарии |
| Ratho ca nāmeso duvidho hoti – yodharatho, alaṅkārarathoti. | |
| Tattha yodharatho caturassasaṇṭhāno hoti nātimahā, dvinnaṃ tiṇṇaṃ vā janānaṃ gahaṇasamattho. | |
| Alaṅkāraratho mahā hoti, dīghato dīgho, puthulato puthulo. | |
| Tattha chattaggāhako vālabījaniggāhako tālavaṇṭaggāhakoti evaṃ aṭṭha vā dasa vā sukhena ṭhātuṃ vā nisīdituṃ vā nipajjituṃ vā sakkonti, ayampi alaṅkārarathoyeva. | |
| So sabbo sacakkapañjarakubbaro rajataparikkhitto ahosi. | |
| Vaḷavā pakatiyā setavaṇṇāva. | |
| Pasādhanampi tādisaṃ rajatamayaṃ ahosi. | |
| Rasmiyopi rajatapanāḷi suparikkhittā. | |
| Patodalaṭṭhipi rajataparikkhittā. | |
| Brāhmaṇopi setavatthaṃ nivāsetvā setaṃyeva uttarāsaṅgamakāsi, setavilepanaṃ vilimpi, setamālaṃ pilandhi, dasasu aṅgulīsu aṅgulimuddikā, kaṇṇesu kuṇḍalānīti evamādialaṅkāropissa rajatamayova ahosi. | |
| Parivārabrāhmaṇāpissa dasasahassamattā tatheva setavatthavilepanamālālaṅkārā ahesuṃ. | |
| Tena vuttaṃ "sabbasetena vaḷavābhirathenā"ti. |