| Закладка |
Lābhā no, āvusoti anusūyako kiresa kālāmo. Tasmā "ayaṃ adhunāgato, kinti katvā imaṃ dhammaṃ nibbattesī"ti usūyaṃ akatvā pasanno pasādaṃ pavedento evamāha. Ubhova santā imaṃ gaṇaṃ pariharāmāti "mahā ayaṃ gaṇo, dvepi janā pariharāmā"ti vatvā gaṇassa saññaṃ adāsi, "ahampi sattannaṃ samāpattīnaṃ lābhī, mahāpurisopi sattannameva, ettakā janā mahāpurisassa santike parikammaṃ uggaṇhatha, ettakā mayha"nti majjhe bhinditvā adāsi. Uḷārāyāti uttamāya. Pūjāyāti kālāmassa kira upaṭṭhākā itthiyopi purisāpi gandhamālādīni gahetvā āgacchanti. Kālāmo – "gacchatha, mahāpurisaṃ pūjethā"ti vadati. Te taṃ pūjetvā yaṃ avasiṭṭhaṃ hoti, tena kālāmaṃ pūjenti. Mahagghāni mañcapīṭhāni āharanti; tānipi mahāpurisassa dāpetvā yadi avasiṭṭhaṃ hoti, attanā gaṇhāti. Gatagataṭṭhāne varasenāsanaṃ bodhisattassa jaggāpetvā sesakaṃ attanā gaṇhāti. Evaṃ uḷārāya pūjāya pūjesi. Nāyaṃ dhammo nibbidāyātiādīsu ayaṃ sattasamāpattidhammo neva vaṭṭe nibbindanatthāya, na virajjanatthāya, na rāgādinirodhatthāya, na upasamatthāya, na abhiññeyyadhammaṃ abhijānanatthāya, na catumaggasambodhāya, na nibbānasacchikiriyāya saṃvattatīti attho.
|
| пали |
русский - khantibalo |
Комментарии |
|
Lābhā no, āvusoti anusūyako kiresa kālāmo.
|
|
|
|
Tasmā "ayaṃ adhunāgato, kinti katvā imaṃ dhammaṃ nibbattesī"ti usūyaṃ akatvā pasanno pasādaṃ pavedento evamāha.
|
|
|
|
Ubhova santā imaṃ gaṇaṃ pariharāmāti "mahā ayaṃ gaṇo, dvepi janā pariharāmā"ti vatvā gaṇassa saññaṃ adāsi, "ahampi sattannaṃ samāpattīnaṃ lābhī, mahāpurisopi sattannameva, ettakā janā mahāpurisassa santike parikammaṃ uggaṇhatha, ettakā mayha"nti majjhe bhinditvā adāsi.
|
|
|
|
Uḷārāyāti uttamāya.
|
|
|
|
Pūjāyāti kālāmassa kira upaṭṭhākā itthiyopi purisāpi gandhamālādīni gahetvā āgacchanti.
|
"Почтение": якобы спонсоры Каламы - женщины и мужчины, взяв благоухающие гирлянды и прочее подошли.
|
|
|
Kālāmo – "gacchatha, mahāpurisaṃ pūjethā"ti vadati.
|
Калама сказал: "Ступайте, выразите почтение великому человеку."
|
|
|
Te taṃ pūjetvā yaṃ avasiṭṭhaṃ hoti, tena kālāmaṃ pūjenti.
|
Они выразили ему почтение, а чем осталось выразили почтение Каламе.
|
|
|
Mahagghāni mañcapīṭhāni āharanti; tānipi mahāpurisassa dāpetvā yadi avasiṭṭhaṃ hoti, attanā gaṇhāti.
|
|
|
|
Gatagataṭṭhāne varasenāsanaṃ bodhisattassa jaggāpetvā sesakaṃ attanā gaṇhāti.
|
|
|
|
Evaṃ uḷārāya pūjāya pūjesi.
|
|
|
|
Nāyaṃ dhammo nibbidāyātiādīsu ayaṃ sattasamāpattidhammo neva vaṭṭe nibbindanatthāya, na virajjanatthāya, na rāgādinirodhatthāya, na upasamatthāya, na abhiññeyyadhammaṃ abhijānanatthāya, na catumaggasambodhāya, na nibbānasacchikiriyāya saṃvattatīti attho.
|
"Это состояние не ведёт к пресыщению": это состояние семи достижений не ведёт к пресыщению циклом, ни к затуханию, ни к прекращению страсти и прочего, ни к успокоению, ни к постижению предметов, которые можно истинно постичь, ни к постижению четырёх путей, ни к переживанию ниббаны.
|
|