Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Комментарии >> Комментарии к корзине наставлений >> Комментарии к собранию наставлений средней длины >> МН 26 Комментарий к наставлению о благородном поиске (о ловушках)
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад МН 26 Комментарий к наставлению о благородном поиске (о ловушках) Далее >>
Закладка

Yāvadeva ākiñcaññāyatanūpapattiyāti yāva saṭṭhikappasahassāyuparimāṇe ākiñcaññāyatanabhave upapatti, tāvadeva saṃvattati, na tato uddhaṃ. Evamayaṃ punarāvattanadhammoyeva; yañca ṭhānaṃ pāpeti, taṃ jātijarāmaraṇehi aparimuttameva maccupāsaparikkhittamevāti. Tato paṭṭhāya ca pana mahāsatto yathā nāma chātajjhattapuriso manuññabhojanaṃ labhitvā sampiyāyamānopi bhuñjitvā pittavasena vā semhavasena vā makkhikāvasena vā chaḍḍetvā puna ekaṃ piṇḍampi bhuñjissāmīti manaṃ na uppādeti; evameva imā satta samāpattiyo mahantena ussāhena nibbattetvāpi, tāsu imaṃ punarāvattikādibhedaṃ ādīnavaṃ disvā, puna imaṃ dhammaṃ āvajjissāmi vā samāpajjissāmi vā adhiṭṭhahissāmi vā vuṭṭhahissāmi vā paccavekkhissāmi vāti cittameva na uppādesi. Analaṅkaritvāti alaṃ iminā, alaṃ imināti punappunaṃ alaṅkaritvā. Nibbijjāti nibbinditvā. Apakkaminti agamāsiṃ.

пали русский - khantibalo Комментарии
Yāvadeva ākiñcaññāyatanūpapattiyāti yāva saṭṭhikappasahassāyuparimāṇe ākiñcaññāyatanabhave upapatti, tāvadeva saṃvattati, na tato uddhaṃ. "но [ведёт только] к перерождению в сфере отсутствия чего бы то ни было": ведёт лишь к перерождению в сфере отсутствия чего бы то ни было со сроком жизни, ограниченном 60000 циклами, не выше того.
Evamayaṃ punarāvattanadhammoyeva; yañca ṭhānaṃ pāpeti, taṃ jātijarāmaraṇehi aparimuttameva maccupāsaparikkhittamevāti.
Tato paṭṭhāya ca pana mahāsatto yathā nāma chātajjhattapuriso manuññabhojanaṃ labhitvā sampiyāyamānopi bhuñjitvā pittavasena vā semhavasena vā makkhikāvasena vā chaḍḍetvā puna ekaṃ piṇḍampi bhuñjissāmīti manaṃ na uppādeti; evameva imā satta samāpattiyo mahantena ussāhena nibbattetvāpi, tāsu imaṃ punarāvattikādibhedaṃ ādīnavaṃ disvā, puna imaṃ dhammaṃ āvajjissāmi vā samāpajjissāmi vā adhiṭṭhahissāmi vā vuṭṭhahissāmi vā paccavekkhissāmi vāti cittameva na uppādesi.
Analaṅkaritvāti alaṃ iminā, alaṃ imināti punappunaṃ alaṅkaritvā.
Nibbijjāti nibbinditvā.
Apakkaminti agamāsiṃ.