| Что нового | Оглавление | Поиск | Закладки | Словарь | Вход | EN / RU | 
| Закладка | 221. Yato kho, bhikkhaveti idaṃ pariyādānabhājaniyaṃ nāma, taṃ uttānatthameva. Yathā pana satthācariyo tiroraṭṭhā āgataṃ rājaputtaṃ pañcāvudhasippaṃ uggaṇhāpetvā "gaccha, attano raṭṭhe rajjaṃ gaṇha. Sace te antarāmagge corā uṭṭhahanti, dhanunā kammaṃ katvā gaccha. Sace te dhanu nassati vā bhijjati vā sattiyā asinā"ti evaṃ pañcahipi āvudhehi kattabbaṃ dassetvā uyyojeti. So tathā katvā sakaraṭṭhaṃ gantvā rajjaṃ gahetvā rajjasiriṃ anubhoti. Evamevaṃ bhagavā adhicittamanuyuttaṃ bhikkhuṃ arahattagahaṇatthāya uyyojento – "sacassa antarā akusalavitakkā uppajjanti, aññanimittapabbe ṭhatvā te niggaṇhitvā vipassanaṃ vaḍḍhetvā arahattaṃ pāpuṇissati. Tattha asakkonto ādīnavapabbe ṭhatvā, tatrāpi asakkonto asatipabbe ṭhatvā, tatrāpi asakkonto vitakkamūlabhedapabbe ṭhatvā, tatrāpi asakkonto abhiniggaṇhanapabbe ṭhatvā vitakke niggaṇhitvā vipassanaṃ vaḍḍhetvā arahattaṃ pāpuṇissatī"ti imāni pañca pabbāni desesi. | 
| пали | Комментарии | 
| 221.Yato kho, bhikkhaveti idaṃ pariyādānabhājaniyaṃ nāma, taṃ uttānatthameva. | |
| Yathā pana satthācariyo tiroraṭṭhā āgataṃ rājaputtaṃ pañcāvudhasippaṃ uggaṇhāpetvā "gaccha, attano raṭṭhe rajjaṃ gaṇha. | |
| Sace te antarāmagge corā uṭṭhahanti, dhanunā kammaṃ katvā gaccha. | |
| Sace te dhanu nassati vā bhijjati vā sattiyā asinā"ti evaṃ pañcahipi āvudhehi kattabbaṃ dassetvā uyyojeti. | |
| So tathā katvā sakaraṭṭhaṃ gantvā rajjaṃ gahetvā rajjasiriṃ anubhoti. | |
| Evamevaṃ bhagavā adhicittamanuyuttaṃ bhikkhuṃ arahattagahaṇatthāya uyyojento – "sacassa antarā akusalavitakkā uppajjanti, aññanimittapabbe ṭhatvā te niggaṇhitvā vipassanaṃ vaḍḍhetvā arahattaṃ pāpuṇissati. | |
| Tattha asakkonto ādīnavapabbe ṭhatvā, tatrāpi asakkonto asatipabbe ṭhatvā, tatrāpi asakkonto vitakkamūlabhedapabbe ṭhatvā, tatrāpi asakkonto abhiniggaṇhanapabbe ṭhatvā vitakke niggaṇhitvā vipassanaṃ vaḍḍhetvā arahattaṃ pāpuṇissatī"ti imāni pañca pabbāni desesi. |