| пали |
русский - khantibalo |
Комментарии |
|
219.Imasmiṃ ṭhatvā vitakke niggaṇhituṃ asakkonto idha ṭhatvā niggaṇhissatīti vitakkamūlabhedaṃ pabbaṃ dassento puna tassa ce bhikkhavetiādimāha.
|
В этих условиях, не сумев изгнать [порочные] мысли, он объясняет далее иссечение корня мысли, думая "на этом самом месте их изгоню".
|
|
|
Tattha vitakkasaṅkhārasaṇṭhānaṃ manasikātabbanti saṅkharotīti saṅkhāro, paccayo, kāraṇaṃ mūlanti attho.
|
Здесь "обращает внимание на расслабление мысле-конструирования" - под конструированием подразумевается конструкция, условие, основание, корень.
|
|
|
Santiṭṭhati etthāti saṇṭhānaṃ, vitakkasaṅkhārassa saṇṭhānaṃ vitakkasaṅkhārasaṇṭhānaṃ, taṃ manasikātabbanti.
|
|
|
|
Idaṃ vuttaṃ hoti, ayaṃ vitakko kiṃ hetu kiṃ paccayā kiṃ kāraṇā uppannoti vitakkānaṃ mūlañca mūlamūlañca manasikātabbanti.
|
Вот что здесь сказано: "по какой причине, по какому условию, по какому основанию эта мысль возникла?" - так следует обращать внимание на корень и на корень корня.
|
|
|
Kiṃ nu kho ahaṃ sīghaṃgacchāmīti kena nu kho kāraṇena ahaṃ sīghaṃ gacchāmi?
|
|
|
|
Yaṃnūnāhaṃ saṇikaṃ gaccheyyanti kiṃ me iminā sīghagamanena, saṇikaṃ gacchissāmīti cintesi.
|
|
|
|
So saṇikaṃ gaccheyyāti so evaṃ cintetvā saṇikaṃ gaccheyya.
|
|
|
|
Esa nayo sabbattha.
|
|
|