| пали |
русский - khantibalo |
Комментарии |
|
Porāṇakapaṇḍitā pana navakammaṃ katvāpi vitakkaṃ pacchindiṃsu.
|
Но мудрецы прошлого даже сделав новое дело прерывали мысль.
|
|
|
Tatridaṃ vatthu – tissasāmaṇerassa kira upajjhāyo tissamahāvihāre vasati.
|
|
|
|
Tissasāmaṇero "bhante ukkaṇṭhitomhī"ti āha.
|
|
|
|
Atha naṃ thero "imasmiṃ vihāre nhānaudakaṃ dullabhaṃ, maṃ gahetvā cittalapabbataṃ gacchāhī"ti āha.
|
|
|
|
So tathā akāsi.
|
|
|
|
Tattha naṃ thero āha "ayaṃ vihāro accantasaṅghiko, ekaṃ puggalikaṭṭhānaṃ karohī"ti.
|
|
|
|
So sādhu bhanteti ādito paṭṭhāya saṃyuttanikāyaṃ pabbhārasodhanaṃ tejodhātukasiṇaparikammanti tīṇīpi ekato ārabhitvā kammaṭṭhānaṃ appanaṃ pāpesi, saṃyuttanikāyaṃ pariyosāpesi, leṇakammaṃ niṭṭhāpesi, sabbaṃ katvā upajjhāyassa saññaṃ adāsi.
|
|
|
|
Upajjhāyo "dukkhena te sāmaṇera kataṃ, ajja tāva tvaṃyeva vasāhī"ti āha.
|
|
|
|
So taṃ rattiṃ leṇe vasanto utusappāyaṃ labhitvā vipassanaṃ vaḍḍhetvā arahattaṃ patvā tattheva parinibbāyi.
|
|
|
|
Tassa dhātuyo gahetvā cetiyaṃ akaṃsu.
|
|
|
|
Ajjāpi tissattheracetiyanti paññāyati.
|
|
|
|
Idaṃ pabbaṃ asatipabbaṃ nāma.
|
|
|