| Что нового | Оглавление | Поиск | Закладки | Словарь | Вход | EN / RU | 
| Закладка | Tatrāyaṃ bhikkhu purebhattaṃ piṇḍāya caritvā pacchābhattaṃ piṇḍapātappaṭikkanto nisīdanaṃ ādāya asukasmiṃ rukkhamūle vā vanasaṇḍe vā pabbatapāde vā pabbhāre vā samaṇadhammaṃ karissāmīti nikkhamantopi, tattha gantvā hatthehi vā pādehi vā nisajjaṭṭhānato tiṇapaṇṇāni apanentopi adhicittaṃ anuyuttoyeva. Nisīditvā pana hatthapāde dhovitvā pallaṅkaṃ ābhujitvā mūlakammaṭṭhānaṃ gahetvā viharantopi adhicittaṃ anuyuttoyeva. | 
| пали | русский - khantibalo | Комментарии | 
| Tatrāyaṃ bhikkhu purebhattaṃ piṇḍāya caritvā pacchābhattaṃ piṇḍapātappaṭikkanto nisīdanaṃ ādāya asukasmiṃ rukkhamūle vā vanasaṇḍe vā pabbatapāde vā pabbhāre vā samaṇadhammaṃ karissāmīti nikkhamantopi, tattha gantvā hatthehi vā pādehi vā nisajjaṭṭhānato tiṇapaṇṇāni apanentopi adhicittaṃ anuyuttoyeva. | Тогда этот монах до приёма пищи сходя за подаянием, вернувшись со сбора подаяния, после приёма пищи, взяв коврик для сидения, отправляется к подножию какого-то дерева, в лесную чащу, к подножию горы, на склон горы с мыслью "займусь делом жизни отшельника". Придя туда, убрав руками или ногами траву и листья с места сидения, устремляется к возвышенному уму. | |
| Nisīditvā pana hatthapāde dhovitvā pallaṅkaṃ ābhujitvā mūlakammaṭṭhānaṃ gahetvā viharantopi adhicittaṃ anuyuttoyeva. | Усевшись, омыв руки и ноги, скрестив ноги, берёт основной предмет предмет медитации и так пребывает. Он устремляется к возвышенному уму. |