Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Комментарии >> Комментарии к корзине наставлений >> Комментарии к собранию наставлений средней длины >> МН 2 Комментарий к наставлению о всех влечениях >> Влечения, устраняемые с помощью развития
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад Влечения, устраняемые с помощью развития Далее >>
Закладка

Sabbāsavasaṃvarasaṃvutoti sabbehi āsavapidhānehi pihito, sabbesaṃ vā āsavānaṃ pidhānehi pihito. Acchecchitaṇhanti sabbampi taṇhaṃ chindi, saṃchindi samucchindi. Vivattayi saṃyojananti dasavidhampi saṃyojanaṃ parivattayi nimmalamakāsi. Sammāti hetunā kāraṇena. Mānābhisamayāti mānassa dassanābhisamayā pahānābhisamayā ca. Arahattamaggo hi kiccavasena mānaṃ passati, ayamassa dassanābhisamayo. Tena diṭṭho pana so tāvadeva pahīyati diṭṭhavisena diṭṭhasattānaṃ jīvitaṃ viya. Ayamassa pahānābhisamayo.

пали Комментарии
Sabbāsavasaṃvarasaṃvutoti sabbehi āsavapidhānehi pihito, sabbesaṃ vā āsavānaṃ pidhānehi pihito.
Acchecchitaṇhanti sabbampi taṇhaṃ chindi, saṃchindi samucchindi.
Vivattayi saṃyojananti dasavidhampi saṃyojanaṃ parivattayi nimmalamakāsi.
Sammāti hetunā kāraṇena.
Mānābhisamayāti mānassa dassanābhisamayā pahānābhisamayā ca.
Arahattamaggo hi kiccavasena mānaṃ passati, ayamassa dassanābhisamayo.
Tena diṭṭho pana so tāvadeva pahīyati diṭṭhavisena diṭṭhasattānaṃ jīvitaṃ viya.
Ayamassa pahānābhisamayo.