| Что нового | Оглавление | Поиск | Закладки | Словарь | Вход | EN / RU |
| Закладка |
Antamakāsi dukkhassāti evaṃ arahattamaggena sammā mānassa diṭṭhattā pahīnattā ca ye ime "kāyabandhanassa anto jīrati (cūḷava. 278). Haritantaṃ vā"ti (ma. ni. 1.304) evaṃ vuttaantimamariyādanto ca, "antamidaṃ, bhikkhave, jīvikāna"nti (itivu. 91; saṃ. ni. 3.80) evaṃ vuttalāmakanto ca, "sakkāyo eko anto"ti (a. ni. 6.61) evaṃ vuttakoṭṭhāsanto ca, "esevanto dukkhassa sabbapaccayasaṅkhayā"ti (saṃ. ni. 2.51) evaṃ vuttakoṭanto cāti evaṃ cattāro antā, tesu sabbasseva vaṭṭadukkhassa antaṃ catutthakoṭisaṅkhātaṃ antimakoṭisaṅkhātaṃ antamakāsi paricchedaṃ parivaṭumaṃ akāsi. Antimasamussayamattāvasesaṃ dukkhaṃ akāsīti vuttaṃ hoti. |
| пали | Комментарии |
| Antamakāsi dukkhassāti evaṃ arahattamaggena sammā mānassa diṭṭhattā pahīnattā ca ye ime "kāyabandhanassa anto jīrati (cūḷava. 278). | |
| Haritantaṃ vā"ti (ma. ni. 1.304) evaṃ vuttaantimamariyādanto ca, "antamidaṃ, bhikkhave, jīvikāna"nti (itivu. 91; saṃ. ni. 3.80) evaṃ vuttalāmakanto ca, "sakkāyo eko anto"ti (a. ni. 6.61) evaṃ vuttakoṭṭhāsanto ca, "esevanto dukkhassa sabbapaccayasaṅkhayā"ti (saṃ. ni. 2.51) evaṃ vuttakoṭanto cāti evaṃ cattāro antā, tesu sabbasseva vaṭṭadukkhassa antaṃ catutthakoṭisaṅkhātaṃ antimakoṭisaṅkhātaṃ antamakāsi paricchedaṃ parivaṭumaṃ akāsi. | |
| Antimasamussayamattāvasesaṃ dukkhaṃ akāsīti vuttaṃ hoti. |