| пали |
русский - khantibalo |
Комментарии |
|
Vado vedeyyotiādayo pana sassatadiṭṭhiyā eva abhinivesākārā.
|
"говорит и ощущает" и т.д. - это только склонность к убеждению о вечном существовании.
|
|
|
Tattha vadatīti vado, vacīkammassa kārakoti vuttaṃ hoti.
|
|
|
|
Vedayatīti vedeyyo, jānāti anubhavati cāti vuttaṃ hoti.
|
|
|
|
Kiṃ vedetīti, tatra tatra kalyāṇapāpakānaṃ kammānaṃ vipākaṃ paṭisaṃvedeti.
|
"Что оно ощущает?", - то там то там испытывает последствия благих и дурных поступков.
|
|
|
Tatra tatrāti tesu tesu yonigatiṭṭhitinivāsanikāyesu ārammaṇesu vā.
|
"То здесь, то там", - в чреве, уделе, непрерывности, жилище, собрании или опорах.
|
|
|
Niccoti uppādavayarahito.
|
|
|
|
Dhuvoti thiro sārabhūto.
|
|
|
|
Sassatoti sabbakāliko.
|
|
|
|
Avipariṇāmadhammoti attano pakatibhāvaṃ avijahanadhammo, kakaṇṭako viya nānappakārataṃ nāpajjati.
|
|
|
|
Sassatisamanti candasūriyasamuddamahāpathavīpabbatā lokavohārena sassatiyoti vuccanti.
|
|
|
|
Sassatīhi samaṃ sassatisamaṃ.
|
|
|
|
Yāva sassatiyo tiṭṭhanti, tāva tatheva ṭhassatīti gaṇhato evaṃdiṭṭhi hoti.
|
|
|