Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Комментарии >> Комментарии к корзине наставлений >> Комментарии к собранию наставлений средней длины >> МН 2 Комментарий к наставлению о всех влечениях >> Влечения, устраняемые с помощью видения
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад Влечения, устраняемые с помощью видения Далее >>
Закладка

Vado vedeyyotiādayo pana sassatadiṭṭhiyā eva abhinivesākārā. Tattha vadatīti vado, vacīkammassa kārakoti vuttaṃ hoti. Vedayatīti vedeyyo, jānāti anubhavati cāti vuttaṃ hoti. Kiṃ vedetīti, tatra tatra kalyāṇapāpakānaṃ kammānaṃ vipākaṃ paṭisaṃvedeti. Tatra tatrāti tesu tesu yonigatiṭṭhitinivāsanikāyesu ārammaṇesu vā. Niccoti uppādavayarahito. Dhuvoti thiro sārabhūto. Sassatoti sabbakāliko. Avipariṇāmadhammoti attano pakatibhāvaṃ avijahanadhammo, kakaṇṭako viya nānappakārataṃ nāpajjati. Sassatisamanti candasūriyasamuddamahāpathavīpabbatā lokavohārena sassatiyoti vuccanti. Sassatīhi samaṃ sassatisamaṃ. Yāva sassatiyo tiṭṭhanti, tāva tatheva ṭhassatīti gaṇhato evaṃdiṭṭhi hoti.

пали русский - khantibalo Комментарии
Vado vedeyyotiādayo pana sassatadiṭṭhiyā eva abhinivesākārā. "говорит и ощущает" и т.д. - это только склонность к убеждению о вечном существовании.
Tattha vadatīti vado, vacīkammassa kārakoti vuttaṃ hoti.
Vedayatīti vedeyyo, jānāti anubhavati cāti vuttaṃ hoti.
Kiṃ vedetīti, tatra tatra kalyāṇapāpakānaṃ kammānaṃ vipākaṃ paṭisaṃvedeti. "Что оно ощущает?", - то там то там испытывает последствия благих и дурных поступков.
Tatra tatrāti tesu tesu yonigatiṭṭhitinivāsanikāyesu ārammaṇesu vā. "То здесь, то там", - в чреве, уделе, непрерывности, жилище, собрании или опорах.
Niccoti uppādavayarahito.
Dhuvoti thiro sārabhūto.
Sassatoti sabbakāliko.
Avipariṇāmadhammoti attano pakatibhāvaṃ avijahanadhammo, kakaṇṭako viya nānappakārataṃ nāpajjati.
Sassatisamanti candasūriyasamuddamahāpathavīpabbatā lokavohārena sassatiyoti vuccanti.
Sassatīhi samaṃ sassatisamaṃ.
Yāva sassatiyo tiṭṭhanti, tāva tatheva ṭhassatīti gaṇhato evaṃdiṭṭhi hoti.