| пали |
русский - khantibalo |
Комментарии |
|
Idaṃ vuccati, bhikkhave, diṭṭhigatantiādīsu.
|
|
|
|
Idanti idāni vattabbassa paccakkhanidassanaṃ.
|
|
|
|
Diṭṭhigatasambandhena ca idanti vuttaṃ, na diṭṭhisambandhena.
|
|
|
|
Ettha ca diṭṭhiyeva diṭṭhigataṃ, gūthagataṃ viya.
|
|
|
|
Diṭṭhīsu vā gatamidaṃ dassanaṃ dvāsaṭṭhidiṭṭhiantogadhattātipi diṭṭhigataṃ.
|
|
|
|
Diṭṭhiyā vā gataṃ diṭṭhigataṃ.
|
|
|
|
Idañhi atthi me attātiādi diṭṭhiyā gamanamattameva, natthettha attā vā nicco vā kocīti vuttaṃ hoti.
|
|
|
|
Sā cāyaṃ diṭṭhi dunniggamanaṭṭhena gahanaṃ.
|
|
|
|
Duratikkamaṭṭhena sappaṭibhayaṭṭhena ca kantāro, dubbhikkhakantāravāḷakantārādayo viya.
|
|
|
|
Sammādiṭṭhiyā vinivijjhanaṭṭhena vilomanaṭṭhena vā visūkaṃ.
|
|
|
|
Kadāci sassatassa, kadāci ucchedassa gahaṇato virūpaṃ phanditanti vipphanditaṃ.
|
|
|
|
Bandhanaṭṭhena saṃyojanaṃ.
|
|
|
|
Tenāha "diṭṭhigahanaṃ - pe - diṭṭhisaṃyojana"nti.
|
|
|
|
Idānissa tameva bandhanatthaṃ dassento diṭṭhisaṃyojanasaṃyuttotiādimāha.
|
|
|
|
Tassāyaṃ saṅkhepattho.
|
|
|
|
Iminā diṭṭhisaṃyojanena saṃyutto puthujjano etehi jātiādīhi na parimuccatīti.
|
Скованный этой оковой взглядов простолюдин не освобождается от этих рождений и прочего.
|
|
|
Kiṃ vā bahunā, sakalavaṭṭadukkhatopi na muccatīti.
|
|
|