Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Комментарии >> Комментарии к корзине наставлений >> Комментарии к собранию наставлений средней длины >> МН 2 Комментарий к наставлению о всех влечениях >> Влечения, устраняемые с помощью видения
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад Влечения, устраняемые с помощью видения Далее >>
Закладка

Idaṃ vuccati, bhikkhave, diṭṭhigatantiādīsu. Idanti idāni vattabbassa paccakkhanidassanaṃ. Diṭṭhigatasambandhena ca idanti vuttaṃ, na diṭṭhisambandhena. Ettha ca diṭṭhiyeva diṭṭhigataṃ, gūthagataṃ viya. Diṭṭhīsu vā gatamidaṃ dassanaṃ dvāsaṭṭhidiṭṭhiantogadhattātipi diṭṭhigataṃ. Diṭṭhiyā vā gataṃ diṭṭhigataṃ. Idañhi atthi me attātiādi diṭṭhiyā gamanamattameva, natthettha attā vā nicco vā kocīti vuttaṃ hoti. Sā cāyaṃ diṭṭhi dunniggamanaṭṭhena gahanaṃ. Duratikkamaṭṭhena sappaṭibhayaṭṭhena ca kantāro, dubbhikkhakantāravāḷakantārādayo viya. Sammādiṭṭhiyā vinivijjhanaṭṭhena vilomanaṭṭhena vā visūkaṃ. Kadāci sassatassa, kadāci ucchedassa gahaṇato virūpaṃ phanditanti vipphanditaṃ. Bandhanaṭṭhena saṃyojanaṃ. Tenāha "diṭṭhigahanaṃ - pe - diṭṭhisaṃyojana"nti. Idānissa tameva bandhanatthaṃ dassento diṭṭhisaṃyojanasaṃyuttotiādimāha. Tassāyaṃ saṅkhepattho. Iminā diṭṭhisaṃyojanena saṃyutto puthujjano etehi jātiādīhi na parimuccatīti. Kiṃ vā bahunā, sakalavaṭṭadukkhatopi na muccatīti.

пали русский - khantibalo Комментарии
Idaṃ vuccati, bhikkhave, diṭṭhigatantiādīsu.
Idanti idāni vattabbassa paccakkhanidassanaṃ.
Diṭṭhigatasambandhena ca idanti vuttaṃ, na diṭṭhisambandhena.
Ettha ca diṭṭhiyeva diṭṭhigataṃ, gūthagataṃ viya.
Diṭṭhīsu vā gatamidaṃ dassanaṃ dvāsaṭṭhidiṭṭhiantogadhattātipi diṭṭhigataṃ.
Diṭṭhiyā vā gataṃ diṭṭhigataṃ.
Idañhi atthi me attātiādi diṭṭhiyā gamanamattameva, natthettha attā vā nicco vā kocīti vuttaṃ hoti.
Sā cāyaṃ diṭṭhi dunniggamanaṭṭhena gahanaṃ.
Duratikkamaṭṭhena sappaṭibhayaṭṭhena ca kantāro, dubbhikkhakantāravāḷakantārādayo viya.
Sammādiṭṭhiyā vinivijjhanaṭṭhena vilomanaṭṭhena vā visūkaṃ.
Kadāci sassatassa, kadāci ucchedassa gahaṇato virūpaṃ phanditanti vipphanditaṃ.
Bandhanaṭṭhena saṃyojanaṃ.
Tenāha "diṭṭhigahanaṃ - pe - diṭṭhisaṃyojana"nti.
Idānissa tameva bandhanatthaṃ dassento diṭṭhisaṃyojanasaṃyuttotiādimāha.
Tassāyaṃ saṅkhepattho.
Iminā diṭṭhisaṃyojanena saṃyutto puthujjano etehi jātiādīhi na parimuccatīti. Скованный этой оковой взглядов простолюдин не освобождается от этих рождений и прочего.
Kiṃ vā bahunā, sakalavaṭṭadukkhatopi na muccatīti.