| пали |
русский - khantibalo |
Комментарии |
|
15.Idāni jānato ahantiādīsu jānatoti jānantassa.
|
|
|
|
Passatoti passantassa.
|
|
|
|
Dvepi padāni ekatthāni, byañjanameva nānaṃ.
|
Оба слова [знающего и видящего] имеют один смысл, отличие только в словах.
|
|
|
Evaṃ santepi jānatoti ñāṇalakkhaṇaṃ upādāya puggalaṃ niddisati, jānanalakkhaṇañhi ñāṇaṃ.
|
|
|
|
Passatoti ñāṇappabhāvaṃ upādāya, passanappabhāvañhi ñāṇaṃ.
|
|
|
|
Ñāṇasamaṅgī puggalo cakkhumā viya cakkhunā rūpāni ñāṇena vivaṭe dhamme passati.
|
|
|
|
Apica yonisomanasikāraṃ uppādetuṃ jānato, ayonisomanasikāro yathā na uppajjati, evaṃ passatoti ayamettha sāro.
|
Однако "знающий" в данном контексте означает того, кто способен зародить основательное внимание, а "видящий" - тот, кто видит таким способом, что неосновательное внимание не возникает. Вот какова здесь суть.
|
|
|
Keci panācariyā bahū papañce bhaṇanti, te imasmiṃ atthe na yujjanti.
|
|
|