| Что нового | Оглавление | Поиск | Закладки | Словарь | Вход | EN / RU |
| Закладка |
Āsavānaṃkhayanti āsavappahānaṃ āsavānaṃ accantakkhayasamuppādaṃ khīṇākāraṃ natthibhāvanti ayameva hi imasmiñca sutte, "āsavānaṃ khayā anāsavaṃ cetovimutti"ntiādīsu (ma. ni. 1.438) ca āsavakkhayattho. Aññattha pana maggaphalanibbānānipi āsavakkhayoti vuccanti. Tathā hi – |
| пали | русский - khantibalo | Комментарии |
| Āsavānaṃkhayanti āsavappahānaṃ āsavānaṃ accantakkhayasamuppādaṃ khīṇākāraṃ natthibhāvanti ayameva hi imasmiñca sutte, "āsavānaṃ khayā anāsavaṃ cetovimutti"ntiādīsu (ma. ni. 1.438) ca āsavakkhayattho. | ||
| Aññattha pana maggaphalanibbānānipi āsavakkhayoti vuccanti. | Но в других местах прекращением влечений называется путь, плод и ниббана. | |
| Tathā hi – |