Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Комментарии >> Комментарии к корзине наставлений >> Комментарии к собранию наставлений средней длины >> МН 142 Комментарий
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад МН 142 Комментарий Далее >>
Закладка

Athantarāpaṇā kappāsaṃ āharāpetvā sahattheneva pisitvā pothetvā sukhumasuttaṃ kantitvā antovatthusmiṃyeva sālaṃ kārāpetvā sippike pakkosāpetvā sippikānaṃ attano paribhogakhādanīyabhojanīyameva datvā vāyāpesi, kālānukālañca dhātigaṇaparivutā gantvā vemakoṭiṃ aggahesi. Niṭṭhitakāle sippikānaṃ mahāsakkāraṃ katvā dussayugaṃ gandhasamugge pakkhipitvā vāsaṃ gāhāpetvā – "mayhaṃ puttassa cīvarasāṭakaṃ gahetvā gamissāmī"ti rañño ārocesi. Rājā maggaṃ paṭiyādāpesi, vīthiyo sammajjitvā puṇṇaghaṭe ṭhapetvā dhajapaṭākā ussāpetvā rājagharadvārato paṭṭhāya yāva nigrodhārāmā maggaṃ paṭiyādāpetvā pupphābhikiṇṇaṃ akaṃsu. Mahāpajāpatipi sabbālaṅkāraṃ alaṅkaritvā dhātigaṇaparivutā samuggaṃ sīse ṭhapetvā bhagavato santikaṃ gantvā idaṃ me, bhante, navaṃ dussayugantiādimāha.

пали русский - khantibalo Комментарии
Athantarāpaṇā kappāsaṃ āharāpetvā sahattheneva pisitvā pothetvā sukhumasuttaṃ kantitvā antovatthusmiṃyeva sālaṃ kārāpetvā sippike pakkosāpetvā sippikānaṃ attano paribhogakhādanīyabhojanīyameva datvā vāyāpesi, kālānukālañca dhātigaṇaparivutā gantvā vemakoṭiṃ aggahesi. И тогда, на рынке купив хлопок, своими руками его побив, поколотив, спряв из него тонкую нить, на том же месте воздвигнув павильон, пригласив ремесленников, угостив их твёрдой и мягкой едой со своего собственного стола, организовала работу. Время от времени приходя в окружении кормилиц бралась за наконечник челнока.
Niṭṭhitakāle sippikānaṃ mahāsakkāraṃ katvā dussayugaṃ gandhasamugge pakkhipitvā vāsaṃ gāhāpetvā – "mayhaṃ puttassa cīvarasāṭakaṃ gahetvā gamissāmī"ti rañño ārocesi. В момент завершения оказав ремесленникам большой почёт, положив пару тканей в благоухающую коробку велела отнести в жилище и объявила правителю: "я пойду, взяв ткани для монашеского одеяния моего сына".
Rājā maggaṃ paṭiyādāpesi, vīthiyo sammajjitvā puṇṇaghaṭe ṭhapetvā dhajapaṭākā ussāpetvā rājagharadvārato paṭṭhāya yāva nigrodhārāmā maggaṃ paṭiyādāpetvā pupphābhikiṇṇaṃ akaṃsu. Правитель подготовил дорогу, велел подмести улицы, выставить полные сосуды с водой, установить флаги и знамёна и от ворот царского дворца до рощи Нигродха подготовил дорогу, осыпав её цветами.
Mahāpajāpatipi sabbālaṅkāraṃ alaṅkaritvā dhātigaṇaparivutā samuggaṃ sīse ṭhapetvā bhagavato santikaṃ gantvā idaṃ me, bhante, navaṃ dussayugantiādimāha. И Махападжапати одев все украшения в окружении толпы кормилиц поставив коробку на голову пришла к Благословенному и сказала: "Досточтимый, это у меня пара новых тканей" и т.д.