| Что нового | Оглавление | Поиск | Закладки | Словарь | Вход | EN / RU |
| Закладка |
368. Āghātotiādīsu āghātakaraṇavasena āghāto, byāpajjanavasena byāpādo, sampadussanavasena sampadosoti tīhi padehi dosākusalamūlameva vuttaṃ. Tasmāti yasmā ādito samathavipassanāvasena kilesavūpasamato, sotāpattimaggādīhi kilesavūpasamato ca arahattamaggeneva kilesavūpasamo uttaritaro, tasmā. Evaṃ samannāgatoti iminā uttamena upasamādhiṭṭhānena samannāgato. |
| пали | русский - khantibalo | Комментарии |
| 368.Āghātotiādīsu āghātakaraṇavasena āghāto, byāpajjanavasena byāpādo, sampadussanavasena sampadosoti tīhi padehi dosākusalamūlameva vuttaṃ. | ||
| Tasmāti yasmā ādito samathavipassanāvasena kilesavūpasamato, sotāpattimaggādīhi kilesavūpasamato ca arahattamaggeneva kilesavūpasamo uttaritaro, tasmā. | "Поэтому": поскольку сначала благодаря успокоению и прозрению пришёл к успокоению загрязнений, и также к успокоению загрязнений путём вхождения в поток и прочими, и также к высшему успокоению загрязнений путём архатства. | |
| Evaṃ samannāgatoti iminā uttamena upasamādhiṭṭhānena samannāgato. | "обладающий этим": обладающий этой высшей основой успокоения. |