| Что нового | Оглавление | Поиск | Закладки | Словарь | Вход | EN / RU | 
| Закладка | 
 Punadivase uṭṭhite aruṇe sarīrapaṭijagganaṃ katvā puna satthavāhaṃ anubandhati. Pātarāsakāle kulaputtassa pattaṃ gahetvā khādanīyaṃ bhojanīyaṃ patte pakkhipitvā denti. Taṃ uttaṇḍulampi hoti kilinnampi samasakkharampi aloṇātiloṇampi, kulaputto pavisanaṭṭhānaṃ paccavekkhitvā amataṃ viya paribhuñjitvā etena niyāmena aṭṭhahi ūnakāni dve yojanasatāni gato. Jetavanadvārakoṭṭhakassa pana samīpena gacchantopi – "kahaṃ satthā vasatī"ti nāpucchi. Kasmā? Satthugāravena ceva rañño pesitasāsanavasena ca. Rañño hi – "idha tathāgato loke uppajjatī"ti satthāraṃ rājagahe uppannaṃ viya katvā sāsanaṃ pesitaṃ, tasmā naṃ apucchitvāva pañcacattālīsayojanamattaṃ maggaṃ atikkanto. So sūriyatthaṅgamanavelāya rājagahaṃ patvā satthā kahaṃ vasatīti pucchi. Kuto nu, bhante, āgatoti? Ito uttaratoti. Satthā tuyhaṃ āgatamagge ito pañcacattālīsayojanamatte sāvatthi nāma atthi, tattha vasatīti. Kulaputto cintesi – "idāni akālo na sakkā gantuṃ, ajja idheva vasitvā sve satthu santikaṃ gamissāmī"ti. Tato – "vikāle sampattapabbajitā kahaṃ vasantī"ti pucchi. Imāya kumbhakārasālāya, bhanteti. Atha so taṃ kumbhakāraṃ yācitvā tattha vāsatthāya pavisitvā nisīdi.  | 
| пали | Комментарии | 
| Punadivase uṭṭhite aruṇe sarīrapaṭijagganaṃ katvā puna satthavāhaṃ anubandhati. | |
| Pātarāsakāle kulaputtassa pattaṃ gahetvā khādanīyaṃ bhojanīyaṃ patte pakkhipitvā denti. | |
| Taṃ uttaṇḍulampi hoti kilinnampi samasakkharampi aloṇātiloṇampi, kulaputto pavisanaṭṭhānaṃ paccavekkhitvā amataṃ viya paribhuñjitvā etena niyāmena aṭṭhahi ūnakāni dve yojanasatāni gato. | |
| Jetavanadvārakoṭṭhakassa pana samīpena gacchantopi – "kahaṃ satthā vasatī"ti nāpucchi. | |
| Kasmā? | |
| Satthugāravena ceva rañño pesitasāsanavasena ca. | |
| Rañño hi – "idha tathāgato loke uppajjatī"ti satthāraṃ rājagahe uppannaṃ viya katvā sāsanaṃ pesitaṃ, tasmā naṃ apucchitvāva pañcacattālīsayojanamattaṃ maggaṃ atikkanto. | |
| So sūriyatthaṅgamanavelāya rājagahaṃ patvā satthā kahaṃ vasatīti pucchi. | |
| Kuto nu, bhante, āgatoti? | |
| Ito uttaratoti. | |
| Satthā tuyhaṃ āgatamagge ito pañcacattālīsayojanamatte sāvatthi nāma atthi, tattha vasatīti. | |
| Kulaputto cintesi – "idāni akālo na sakkā gantuṃ, ajja idheva vasitvā sve satthu santikaṃ gamissāmī"ti. | |
| Tato – "vikāle sampattapabbajitā kahaṃ vasantī"ti pucchi. | |
| Imāya kumbhakārasālāya, bhanteti. | |
| Atha so taṃ kumbhakāraṃ yācitvā tattha vāsatthāya pavisitvā nisīdi. |