Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Комментарии >> Комментарии к корзине наставлений >> Комментарии к собранию наставлений средней длины >> МН 140 комментарий
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад МН 140 комментарий Далее >>
Закладка

Bhagavāpi taṃdivasaṃ paccūsakāle lokaṃ volokento pukkusātiṃ disvā cintesi – "ayaṃ kulaputto sahāyena pesitaṃ sāsanamattakaṃ vācetvā atirekatiyojanasatikaṃ mahārajjaṃ pahāya maṃ uddissa pabbajitvā aṭṭhahi ūnakāni dve yojanasatāni atikkamma rājagahaṃ pāpuṇissati, mayi agacchante pana tīṇi sāmaññaphalāni appaṭivijjhitvā ekarattivāsena anāthakālakiriyaṃ karissati, mayi pana gate tīṇi sāmaññaphalāni paṭivijjhissati. Janasaṅgahatthāyeva pana mayā satasahassakappādhikāni cattāri asaṅkhyeyyāni pāramiyo pūritā, karissāmi tassa saṅgaha"nti pātova sarīrapaṭijagganaṃ katvā bhikkhusaṅghaparivuto sāvatthiyaṃ piṇḍāya caritvā pacchābhattaṃ piṇḍapātappaṭikkanto gandhakuṭiṃ pavisitvā muhuttaṃ attadarathakilamathaṃ paṭipassambhetvā – "kulaputto mayi gāravena dukkaraṃ akāsi, atirekayojanasataṃ rajjaṃ pahāya antamaso mukhadhovanadāyakampi ceṭakaṃ aggahetvā ekakova nikkhanto"ti sāriputtamahāmoggallānādīsu kañci anāmantetvā sayameva attano pattacīvaraṃ gahetvā ekakova nikkhanto. Gacchanto ca neva ākāse uppati, na pathaviṃ saṃkhipi, – "kulaputto mama lajjamāno hatthiassarathasuvaṇṇasivikādīsu ekayānepi anisīditvā antamaso ekapaṭalikaṃ upāhanampi anāruyha paṇṇacchattakampi aggahetvā nikkhanto, mayāpi padasāva gantuṃ vaṭṭatī"ti pana cintetvā padasāva agamāsi.

пали Комментарии
Bhagavāpi taṃdivasaṃ paccūsakāle lokaṃ volokento pukkusātiṃ disvā cintesi – "ayaṃ kulaputto sahāyena pesitaṃ sāsanamattakaṃ vācetvā atirekatiyojanasatikaṃ mahārajjaṃ pahāya maṃ uddissa pabbajitvā aṭṭhahi ūnakāni dve yojanasatāni atikkamma rājagahaṃ pāpuṇissati, mayi agacchante pana tīṇi sāmaññaphalāni appaṭivijjhitvā ekarattivāsena anāthakālakiriyaṃ karissati, mayi pana gate tīṇi sāmaññaphalāni paṭivijjhissati.
Janasaṅgahatthāyeva pana mayā satasahassakappādhikāni cattāri asaṅkhyeyyāni pāramiyo pūritā, karissāmi tassa saṅgaha"nti pātova sarīrapaṭijagganaṃ katvā bhikkhusaṅghaparivuto sāvatthiyaṃ piṇḍāya caritvā pacchābhattaṃ piṇḍapātappaṭikkanto gandhakuṭiṃ pavisitvā muhuttaṃ attadarathakilamathaṃ paṭipassambhetvā – "kulaputto mayi gāravena dukkaraṃ akāsi, atirekayojanasataṃ rajjaṃ pahāya antamaso mukhadhovanadāyakampi ceṭakaṃ aggahetvā ekakova nikkhanto"ti sāriputtamahāmoggallānādīsu kañci anāmantetvā sayameva attano pattacīvaraṃ gahetvā ekakova nikkhanto.
Gacchanto ca neva ākāse uppati, na pathaviṃ saṃkhipi, – "kulaputto mama lajjamāno hatthiassarathasuvaṇṇasivikādīsu ekayānepi anisīditvā antamaso ekapaṭalikaṃ upāhanampi anāruyha paṇṇacchattakampi aggahetvā nikkhanto, mayāpi padasāva gantuṃ vaṭṭatī"ti pana cintetvā padasāva agamāsi.