Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Комментарии >> Комментарии к корзине наставлений >> Комментарии к собранию наставлений средней длины >> МН 140 комментарий
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад МН 140 комментарий Далее >>
Закладка

Kulaputto kattaradaṇḍena lekhaṃ katvā – "idaṃ rajjaṃ kassā"ti āha? Tumhākaṃ devāti. Yo imaṃ lekhaṃ antaraṃ karoti, rājāṇāya kāretabboti. Mahājanakajātake bodhisattena katalekhaṃ sīvalidevī antaraṃ kātuṃ avisahantī vivattamānā agamāsi. Tassā gatamaggena mahājano agamāsi. Taṃ pana lekhaṃ mahājano antaraṃ kātuṃ na visahi, lekhaṃ ussīsakaṃ katvā vivattamānā viraviṃsu. Kulaputto "ayaṃ me gataṭṭhāne dantakaṭṭhaṃ vā mukhodakaṃ vā dassatī"ti antamaso ekaceṭakampi aggahetvā pakkāmi. Evaṃ kirassa ahosi "mama satthā ca mahābhinikkhamanaṃ nikkhamitvā ekakova pabbajito"ti ekakova agamāsi. "Satthu lajjāmī"ti ca – "satthā kira me pabbajitvā yānaṃ nāruḷho"ti ca antamaso ekapaṭalikampi upāhanaṃ nāruhi, paṇṇacchattakampi na dhāresi. Mahājano rukkhapākāraṭṭālakādīni āruyha esa amhākaṃ rājā gacchatīti olokesi. Kulaputto – "dūraṃ gantabbaṃ, na sakkā ekena maggo nittharitu"nti ekaṃ satthavāhaṃ anubandhi. Sukhumālassa kulaputtassa kaṭhinatattāya pathaviyā gachantassa pādatalesu phoṭā uṭṭhahitvā bhijjanti, dukkhā vedanā uppajjanti. Satthavāhe khandhāvāraṃ bandhitvā nisinne kulaputto maggā okkamma ekasmiṃ rukkhamūle nisīdati. Nisinnaṭṭhāne pādaparikammaṃ vā piṭṭhiparikammaṃ vā kattā nāma natthi, kulaputto ānāpānacatutthajjhānaṃ samāpajjitvā maggadarathakilamathapariḷāhaṃ vikkhambhetvā jhānaratiyā vītināmeti.

пали Комментарии
Kulaputto kattaradaṇḍena lekhaṃ katvā – "idaṃ rajjaṃ kassā"ti āha?
Tumhākaṃ devāti.
Yo imaṃ lekhaṃ antaraṃ karoti, rājāṇāya kāretabboti.
Mahājanakajātake bodhisattena katalekhaṃ sīvalidevī antaraṃ kātuṃ avisahantī vivattamānā agamāsi.
Tassā gatamaggena mahājano agamāsi.
Taṃ pana lekhaṃ mahājano antaraṃ kātuṃ na visahi, lekhaṃ ussīsakaṃ katvā vivattamānā viraviṃsu.
Kulaputto "ayaṃ me gataṭṭhāne dantakaṭṭhaṃ vā mukhodakaṃ vā dassatī"ti antamaso ekaceṭakampi aggahetvā pakkāmi.
Evaṃ kirassa ahosi "mama satthā ca mahābhinikkhamanaṃ nikkhamitvā ekakova pabbajito"ti ekakova agamāsi.
"Satthu lajjāmī"ti ca – "satthā kira me pabbajitvā yānaṃ nāruḷho"ti ca antamaso ekapaṭalikampi upāhanaṃ nāruhi, paṇṇacchattakampi na dhāresi.
Mahājano rukkhapākāraṭṭālakādīni āruyha esa amhākaṃ rājā gacchatīti olokesi.
Kulaputto – "dūraṃ gantabbaṃ, na sakkā ekena maggo nittharitu"nti ekaṃ satthavāhaṃ anubandhi.
Sukhumālassa kulaputtassa kaṭhinatattāya pathaviyā gachantassa pādatalesu phoṭā uṭṭhahitvā bhijjanti, dukkhā vedanā uppajjanti.
Satthavāhe khandhāvāraṃ bandhitvā nisinne kulaputto maggā okkamma ekasmiṃ rukkhamūle nisīdati.
Nisinnaṭṭhāne pādaparikammaṃ vā piṭṭhiparikammaṃ vā kattā nāma natthi, kulaputto ānāpānacatutthajjhānaṃ samāpajjitvā maggadarathakilamathapariḷāhaṃ vikkhambhetvā jhānaratiyā vītināmeti.