Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Комментарии >> Комментарии к корзине наставлений >> Комментарии к собранию наставлений средней длины >> МН 140 комментарий
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад МН 140 комментарий Далее >>
Закладка

Tato cūḷupaṭṭhākaṃ pesetvā antarāpaṇā dve kāsāyavatthāni mattikāpattañca āharāpetvā – "ye loke arahanto, te uddissa mayhaṃ pabbajjā"ti satthāraṃ uddissa ekaṃ kāsāvaṃ nivāsetvā ekaṃ pārupitvā pattaṃ vāmaaṃsakūṭe katvā kattaradaṇḍaṃ gahetvā – "sobhati nu kho me pabbajjā no vā"ti mahātale katipayavāre aparāparaṃ caṅkamitvā – "sobhati me pabbajjā"ti dvāraṃ vivaritvā pāsādā otari. Otarantaṃ pana naṃ tīsu dvāresu ṭhitanāṭakādīni disvāpi na sañjāniṃsu. "Eko paccekabuddho amhākaṃ rañño dhammakathaṃ kathetuṃ āgato"ti kira cintayiṃsu. Uparipāsādaṃ pana āruyha rañño ṭhitanisinnaṭṭhānāni disvā rājā gatoti ñatvā samuddamajjhe osīdamānāya nāvāya jano viya ekappahāreneva viraviṃsu. Kulaputtaṃ bhūmitalaṃ otiṇṇamattaṃ aṭṭhārasaseniyo sabbe nāgarā balakāyā ca parivāretvā mahāviravaṃ viraviṃsu. Amaccāpi taṃ etadavocuṃ – "deva majjhimadesarājāno nāma bahumāyā, sāsanaṃ pesetvā buddharatanaṃ nāma loke uppannaṃ vā no vāti ñatvā gamissatha, nivattatha devā"ti. Saddahāmahaṃ mayhaṃ sahāyakassa, tassa mayā saddhiṃ dvejjhavacanaṃ nāma natthi, tiṭṭhatha tumheti. Te anugacchantiyeva.

пали Комментарии
Tato cūḷupaṭṭhākaṃ pesetvā antarāpaṇā dve kāsāyavatthāni mattikāpattañca āharāpetvā – "ye loke arahanto, te uddissa mayhaṃ pabbajjā"ti satthāraṃ uddissa ekaṃ kāsāvaṃ nivāsetvā ekaṃ pārupitvā pattaṃ vāmaaṃsakūṭe katvā kattaradaṇḍaṃ gahetvā – "sobhati nu kho me pabbajjā no vā"ti mahātale katipayavāre aparāparaṃ caṅkamitvā – "sobhati me pabbajjā"ti dvāraṃ vivaritvā pāsādā otari.
Otarantaṃ pana naṃ tīsu dvāresu ṭhitanāṭakādīni disvāpi na sañjāniṃsu.
"Eko paccekabuddho amhākaṃ rañño dhammakathaṃ kathetuṃ āgato"ti kira cintayiṃsu.
Uparipāsādaṃ pana āruyha rañño ṭhitanisinnaṭṭhānāni disvā rājā gatoti ñatvā samuddamajjhe osīdamānāya nāvāya jano viya ekappahāreneva viraviṃsu.
Kulaputtaṃ bhūmitalaṃ otiṇṇamattaṃ aṭṭhārasaseniyo sabbe nāgarā balakāyā ca parivāretvā mahāviravaṃ viraviṃsu.
Amaccāpi taṃ etadavocuṃ – "deva majjhimadesarājāno nāma bahumāyā, sāsanaṃ pesetvā buddharatanaṃ nāma loke uppannaṃ vā no vāti ñatvā gamissatha, nivattatha devā"ti.
Saddahāmahaṃ mayhaṃ sahāyakassa, tassa mayā saddhiṃ dvejjhavacanaṃ nāma natthi, tiṭṭhatha tumheti.
Te anugacchantiyeva.