Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Комментарии >> Комментарии к корзине наставлений >> Комментарии к собранию наставлений средней длины >> МН 140 комментарий
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад МН 140 комментарий Далее >>
Закладка

Nāgarā rājaṅgaṇe sannipatitvā ukkuṭṭhiṃ akaṃsu "paṇṇākāraṃ paṭicchitadivasato paṭṭhāya baladassanaṃ vā nāṭakadassanaṃ vā natthi, vinicchayadānaṃ natthi, rājā sahāyena pahitaṃ paṇṇākāraṃ yassicchati tassa dassetu, rājāno nāma ekaccassa paṇṇākāravasenapi vañcetvā rajjaṃ attano kātuṃ vāyamanti. Kiṃ nāma amhākaṃ rājā karotī"ti? Rājā ukkuṭṭhisaddaṃ sutvā – "rajjaṃ nu kho dhāremi, udāhu satthāra"nti cintesi. Athassa etadahosi – "rajjakāritaattabhāvo nāma neva gaṇakena, na gaṇakamahāmattena gaṇetuṃ sakko. Satthusāsanaṃ dhāressāmī"ti sayane ṭhapitaṃ asiṃ gahetvā kese chinditvā sīhapañjaraṃ vivaritvā – "etaṃ gahetvā rajjaṃ kārethā"ti saddhiṃ cūḷāmaṇinā kesakalāpaṃ parisamajjhe pātesi, mahājano taṃ ukkhipitvā – "sahāyakasantikā laddhapaṇṇākārā nāma rājāno tumhādisā honti devā"ti ekappahāreneva viravi. Raññopi dvaṅgulamattaṃ kesamassu ahosi. Bodhisattassa pabbajjāsadisameva kira jātaṃ.

пали Комментарии
Nāgarā rājaṅgaṇe sannipatitvā ukkuṭṭhiṃ akaṃsu "paṇṇākāraṃ paṭicchitadivasato paṭṭhāya baladassanaṃ vā nāṭakadassanaṃ vā natthi, vinicchayadānaṃ natthi, rājā sahāyena pahitaṃ paṇṇākāraṃ yassicchati tassa dassetu, rājāno nāma ekaccassa paṇṇākāravasenapi vañcetvā rajjaṃ attano kātuṃ vāyamanti.
Kiṃ nāma amhākaṃ rājā karotī"ti?
Rājā ukkuṭṭhisaddaṃ sutvā – "rajjaṃ nu kho dhāremi, udāhu satthāra"nti cintesi.
Athassa etadahosi – "rajjakāritaattabhāvo nāma neva gaṇakena, na gaṇakamahāmattena gaṇetuṃ sakko.
Satthusāsanaṃ dhāressāmī"ti sayane ṭhapitaṃ asiṃ gahetvā kese chinditvā sīhapañjaraṃ vivaritvā – "etaṃ gahetvā rajjaṃ kārethā"ti saddhiṃ cūḷāmaṇinā kesakalāpaṃ parisamajjhe pātesi, mahājano taṃ ukkhipitvā – "sahāyakasantikā laddhapaṇṇākārā nāma rājāno tumhādisā honti devā"ti ekappahāreneva viravi.
Raññopi dvaṅgulamattaṃ kesamassu ahosi.
Bodhisattassa pabbajjāsadisameva kira jātaṃ.