| Что нового | Оглавление | Поиск | Закладки | Словарь | Вход | EN / RU |
| Закладка |
Puna sārakaraṇḍakaṃ suvaṇṇakaraṇḍaketi purimanayeneva haritvā sabbaratanamayaṃ karaṇḍakaṃ kilañjamaye karaṇḍake ṭhapesi. Tato kilañjamayaṃ karaṇḍakaṃ sāramayapeḷāyāti puna vuttanayeneva haritvā sabbaratanamayaṃ peḷaṃ kilañjamayapeḷāya ṭhapetvā bahi vatthena veṭhetvā rājamuddikāya lañchetvā amacce āṇāpesi – "mama āṇāpavattiṭṭhāne maggaṃ alaṅkārāpetha maggo aṭṭhusabhavitthato hotu, catuusabhaṭṭhānaṃ sodhitamattakameva hotu, majjhe catuusabhaṃ rājānubhāvena paṭiyādethā"ti. Tato maṅgalahatthiṃ alaṅkārāpetvā tassa upari pallaṅkaṃ paññapetvā setacchattaṃ ussāpetvā nagaravīthiyo sittasammaṭṭhā samussitaddhajapaṭākā kadalipuṇṇaghaṭagandhadhūmapupphādīhi suppaṭimaṇḍitā kāretvā "attano attano visayappadese evarūpaṃ pūjaṃ kārentū"ti antarabhogikānaṃ javanadūte pesetvā sayaṃ sabbālaṅkārena alaṅkaritvā – "sabbatāḷāvacarasammissabalakāyaparivuto paṇṇākāraṃ pesemī"ti attano visayapariyantaṃ gantvā amaccassa mukhasāsanaṃ adāsi – "tāta mayhaṃ sahāyo pukkusāti imaṃ paṇṇākāraṃ paṭicchanto orodhamajjhe apaṭicchitvā pāsādaṃ āruyha paṭicchatū"ti. Evaṃ sāsanaṃ datvā paccantadesaṃ satthā gacchatīti pañcapatiṭṭhitena vanditvā nivatti. Antarabhogikā teneva niyāmena maggaṃ paṭiyādetvā paṇṇākāraṃ nayiṃsu. |
| пали | Комментарии |
| Puna sārakaraṇḍakaṃ suvaṇṇakaraṇḍaketi purimanayeneva haritvā sabbaratanamayaṃ karaṇḍakaṃ kilañjamaye karaṇḍake ṭhapesi. | |
| Tato kilañjamayaṃ karaṇḍakaṃ sāramayapeḷāyāti puna vuttanayeneva haritvā sabbaratanamayaṃ peḷaṃ kilañjamayapeḷāya ṭhapetvā bahi vatthena veṭhetvā rājamuddikāya lañchetvā amacce āṇāpesi – "mama āṇāpavattiṭṭhāne maggaṃ alaṅkārāpetha maggo aṭṭhusabhavitthato hotu, catuusabhaṭṭhānaṃ sodhitamattakameva hotu, majjhe catuusabhaṃ rājānubhāvena paṭiyādethā"ti. | |
| Tato maṅgalahatthiṃ alaṅkārāpetvā tassa upari pallaṅkaṃ paññapetvā setacchattaṃ ussāpetvā nagaravīthiyo sittasammaṭṭhā samussitaddhajapaṭākā kadalipuṇṇaghaṭagandhadhūmapupphādīhi suppaṭimaṇḍitā kāretvā "attano attano visayappadese evarūpaṃ pūjaṃ kārentū"ti antarabhogikānaṃ javanadūte pesetvā sayaṃ sabbālaṅkārena alaṅkaritvā – "sabbatāḷāvacarasammissabalakāyaparivuto paṇṇākāraṃ pesemī"ti attano visayapariyantaṃ gantvā amaccassa mukhasāsanaṃ adāsi – "tāta mayhaṃ sahāyo pukkusāti imaṃ paṇṇākāraṃ paṭicchanto orodhamajjhe apaṭicchitvā pāsādaṃ āruyha paṭicchatū"ti. | |
| Evaṃ sāsanaṃ datvā paccantadesaṃ satthā gacchatīti pañcapatiṭṭhitena vanditvā nivatti. | |
| Antarabhogikā teneva niyāmena maggaṃ paṭiyādetvā paṇṇākāraṃ nayiṃsu. |