| Что нового | Оглавление | Поиск | Закладки | Словарь | Вход | EN / RU |
| Закладка |
Evaṃ ekadesena saṅghaguṇe likhitvā – "bhagavato sāsanaṃ svākkhātaṃ niyyānikaṃ, sace mayhaṃ sahāyo sakkoti, nikkhamitvā pabbajatū"ti likhitvā suvaṇṇapaṭṭaṃ saṃharitvā sukhumakambalena veṭhetvā sārasamugge pakkhipitvā taṃ samuggaṃ suvaṇṇamaye, suvaṇṇamayaṃ, rajatamaye rajatamayaṃ maṇimaye, maṇimayaṃ pavāḷamaye, pavāḷamayaṃ lohitaṅkamaye, lohitaṅkamayaṃ masāragallamaye, masāragallamayaṃ phalikamaye, phalikamayaṃ dantamaye, dantamayaṃ sabbaratanamaye, sabbaratanamayaṃ kilañjamaye, kilañjamayaṃ samuggaṃ sārakaraṇḍake ṭhapesi. |
| пали | Комментарии |
| Evaṃ ekadesena saṅghaguṇe likhitvā – "bhagavato sāsanaṃ svākkhātaṃ niyyānikaṃ, sace mayhaṃ sahāyo sakkoti, nikkhamitvā pabbajatū"ti likhitvā suvaṇṇapaṭṭaṃ saṃharitvā sukhumakambalena veṭhetvā sārasamugge pakkhipitvā taṃ samuggaṃ suvaṇṇamaye, suvaṇṇamayaṃ, rajatamaye rajatamayaṃ maṇimaye, maṇimayaṃ pavāḷamaye, pavāḷamayaṃ lohitaṅkamaye, lohitaṅkamayaṃ masāragallamaye, masāragallamayaṃ phalikamaye, phalikamayaṃ dantamaye, dantamayaṃ sabbaratanamaye, sabbaratanamayaṃ kilañjamaye, kilañjamayaṃ samuggaṃ sārakaraṇḍake ṭhapesi. |