Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Комментарии >> Комментарии к корзине наставлений >> Комментарии к собранию наставлений средней длины >> МН 140 комментарий
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад МН 140 комментарий Далее >>
Закладка

Pukkusātipi attano rajjasīmato paṭṭhāya teneva niyāmena maggaṃ paṭiyādetvā nagaraṃ alaṅkārāpetvā paṇṇākārassa paccuggamanaṃ akāsi. Paṇṇākāro takkasīlaṃ pāpuṇanto uposathadivase pāpuṇi, paṇṇākāraṃ gahetvā gataamaccopi rañño vuttasāsanaṃ ārocesi. Rājā taṃ sutvā paṇṇākārena saddhiṃ āgatānaṃ kattabbakiccaṃ vicāretvā paṇṇākāraṃ ādāya pāsādaṃ āruyha "mā idha koci pavisatū"ti dvāre ārakkhaṃ kāretvā sīhapañjaraṃ vivaritvā paṇṇākāraṃ uccāsane ṭhapetvā sayaṃ nīcāsane nisinno lañchanaṃ bhinditvā nivāsanaṃ apanetvā kilañjapeḷato paṭṭhāya anupubbena vivaranto sāramayaṃ samuggaṃ disvā cintesi – "mahāparihāro nāyaṃ aññassa ratanassa bhavissati, addhā majjhimadese sotabbayuttakaṃ ratanaṃ uppanna"nti. Atha taṃ samuggaṃ vivaritvā rājalañchanaṃ bhinditvā sukhumakambalaṃ ubhato viyūhitvā suvaṇṇapaṭṭaṃ addasa.

пали Комментарии
Pukkusātipi attano rajjasīmato paṭṭhāya teneva niyāmena maggaṃ paṭiyādetvā nagaraṃ alaṅkārāpetvā paṇṇākārassa paccuggamanaṃ akāsi.
Paṇṇākāro takkasīlaṃ pāpuṇanto uposathadivase pāpuṇi, paṇṇākāraṃ gahetvā gataamaccopi rañño vuttasāsanaṃ ārocesi.
Rājā taṃ sutvā paṇṇākārena saddhiṃ āgatānaṃ kattabbakiccaṃ vicāretvā paṇṇākāraṃ ādāya pāsādaṃ āruyha "mā idha koci pavisatū"ti dvāre ārakkhaṃ kāretvā sīhapañjaraṃ vivaritvā paṇṇākāraṃ uccāsane ṭhapetvā sayaṃ nīcāsane nisinno lañchanaṃ bhinditvā nivāsanaṃ apanetvā kilañjapeḷato paṭṭhāya anupubbena vivaranto sāramayaṃ samuggaṃ disvā cintesi – "mahāparihāro nāyaṃ aññassa ratanassa bhavissati, addhā majjhimadese sotabbayuttakaṃ ratanaṃ uppanna"nti.
Atha taṃ samuggaṃ vivaritvā rājalañchanaṃ bhinditvā sukhumakambalaṃ ubhato viyūhitvā suvaṇṇapaṭṭaṃ addasa.