Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Комментарии >> Комментарии к корзине наставлений >> Комментарии к собранию наставлений средней длины >> МН 13 Комментарий к большому наставлению о массе страданий
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад МН 13 Комментарий к большому наставлению о массе страданий Далее >>
Закладка

Jiṇṇanti jarājiṇṇaṃ. Gopānasivaṅkanti gopānasī viya vaṅkaṃ. Bhogganti bhaggaṃ, imināpissa vaṅkabhāvameva dīpeti. Daṇḍaparāyaṇanti daṇḍapaṭisaraṇaṃ daṇḍadutiyaṃ. Pavedhamānanti kampamānaṃ. Āturanti jarāturaṃ. Khaṇḍadantanti jiṇṇabhāvena khaṇḍitadantaṃ. Palitakesanti paṇḍarakesaṃ. Vilūnanti luñcitvā gahitakesaṃ viya khallāṭaṃ. Khalitasiranti mahākhallāṭasīsaṃ. Valinanti sañjātavaliṃ. Tilakāhatagattanti setakāḷatilakehi vikiṇṇasarīraṃ. Ābādhikanti byādhikaṃ. Dukkhitanti dukkhapattaṃ.

пали Комментарии
Jiṇṇanti jarājiṇṇaṃ.
Gopānasivaṅkanti gopānasī viya vaṅkaṃ.
Bhogganti bhaggaṃ, imināpissa vaṅkabhāvameva dīpeti.
Daṇḍaparāyaṇanti daṇḍapaṭisaraṇaṃ daṇḍadutiyaṃ.
Pavedhamānanti kampamānaṃ.
Āturanti jarāturaṃ.
Khaṇḍadantanti jiṇṇabhāvena khaṇḍitadantaṃ.
Palitakesanti paṇḍarakesaṃ.
Vilūnanti luñcitvā gahitakesaṃ viya khallāṭaṃ.
Khalitasiranti mahākhallāṭasīsaṃ.
Valinanti sañjātavaliṃ.
Tilakāhatagattanti setakāḷatilakehi vikiṇṇasarīraṃ.
Ābādhikanti byādhikaṃ.
Dukkhitanti dukkhapattaṃ.