Что нового | Оглавление | Поиск | Закладки | Словарь | Вход | EN / RU |
Закладка |
163. Evaṃme sutanti mahādukkhakkhandhasuttaṃ. Tattha vinayapariyāyena tayo janā sambahulāti vuccanti, tato paraṃ saṅgho. Suttantapariyāyena tayo tayo eva, tato uddhaṃ sambahulāti vuccanti. Idha suttantapariyāyena sambahulāti veditabbā. Piṇḍāya pāvisiṃsūti paviṭṭhā, te pana na tāva paviṭṭhā, pavisissāmāti nikkhantattā pana pavisiṃsūti vuttā. Yathā gāmaṃ gamissāmīti nikkhantapuriso taṃ gāmaṃ appattopi "kuhiṃ itthannāmo"ti vutte "gāmaṃ gato"ti vuccati, evaṃ. Paribbājakānaṃ ārāmoti jetavanato avidūre aññatitthiyānaṃ paribbājakānaṃ ārāmo atthi, taṃ sandhāya evamāhaṃsu. Samaṇo, āvusoti, āvuso, tumhākaṃ satthā samaṇo gotamo. Kāmānaṃ pariññanti kāmānaṃ pahānaṃ samatikkamaṃ paññapeti. Rūpavedanāsupi eseva nayo. |
пали | русский - khantibalo | Комментарии |
163.Evaṃme sutanti mahādukkhakkhandhasuttaṃ. | ||
Tattha vinayapariyāyena tayo janā sambahulāti vuccanti, tato paraṃ saṅgho. | Здесь по принципу монашеской дисциплины три человека называются "много", больше этого - "община". |
Подкомментарий говорит, что община может исполнять процедуры, для которых требуется группа из четырёх. Все комментарии (1) |
Suttantapariyāyena tayo tayo eva, tato uddhaṃ sambahulāti vuccanti. | По принципу сутт три - это лишь три, свыше этого называется "много". |
tayo tayo может означать "по три" (в обоих случаях) Все комментарии (1) |
Idha suttantapariyāyena sambahulāti veditabbā. | Здесь "много" следует понимать по принципу сутт. | |
Piṇḍāya pāvisiṃsūti paviṭṭhā, te pana na tāva paviṭṭhā, pavisissāmāti nikkhantattā pana pavisiṃsūti vuttā. | ||
Yathā gāmaṃ gamissāmīti nikkhantapuriso taṃ gāmaṃ appattopi "kuhiṃ itthannāmo"ti vutte "gāmaṃ gato"ti vuccati, evaṃ. | ||
Paribbājakānaṃ ārāmoti jetavanato avidūre aññatitthiyānaṃ paribbājakānaṃ ārāmo atthi, taṃ sandhāya evamāhaṃsu. | ||
Samaṇo, āvusoti, āvuso, tumhākaṃ satthā samaṇo gotamo. | ||
Kāmānaṃ pariññanti kāmānaṃ pahānaṃ samatikkamaṃ paññapeti. | "постижение чувственных удовольствий": постижение отбрасывания и выхода за пределы чувственных удовольствий. | |
Rūpavedanāsupi eseva nayo. | Тело и ощущения - по тому же принципу. |