Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Комментарии >> Комментарии к корзине наставлений >> Комментарии к собранию наставлений средней длины >> МН 118 Комментарий к наставлению по памятованию о дыхании
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад МН 118 Комментарий к наставлению по памятованию о дыхании Далее >>
Закладка

Nāhaṃ, bhikkhave, muṭṭhassatissa asampajānassāti ettha ayamadhippāyo – yasmā cittapaṭisaṃvedī assasissāmītiādinā nayena pavatto bhikkhu kiñcāpi assāsapassāsanimittaṃ ārammaṇaṃ karoti, tassa pana cittassa ārammaṇe satiñca sampajaññañca upaṭṭhapetvā pavattanato citte cittānupassīyeva nāmesa hoti. Na hi muṭṭhassatissa asampajānassa ānāpānassatibhāvanā atthi. Tasmā ārammaṇato cittapaṭisaṃviditādivasena citte cittānupassī tasmiṃ samaye bhikkhu viharatīti. So yaṃ taṃ abhijjhādomanassānaṃ pahānaṃ, taṃ paññāya disvā sādhukaṃ ajjhupekkhitā hotīti ettha abhijjhāya kāmacchandanīvaraṇaṃ, domanassavasena byāpādanīvaraṇaṃ dassitaṃ. Idañhi catukkaṃ vipassanāvaseneva vuttaṃ, dhammānupassanā ca nīvaraṇapabbādivasena chabbidhā hoti, tassā nīvaraṇapabbaṃ ādi, tassapi idaṃ nīvaraṇadvayaṃ ādi, iti dhammānupassanāya ādiṃ dassetuṃ "abhijjhādomanassāna"nti āha. Pahānanti aniccānupassanāya niccasaññaṃ pajahatīti evaṃ pahānakarañāṇaṃ adhippetaṃ. Taṃ paññāya disvāti taṃ aniccavirāganirodhapaṭinissaggāñāṇasaṅkhātaṃ pahānañāṇaṃ aparāya vipassanāpaññāya, tampi aparāyāti evaṃ vipassanāparamparaṃ dasseti. Ajjhupekkhitā hotīti yañca samathapaṭipannaṃ ajjhupekkhati, yañca ekato upaṭṭhānaṃ ajjhupekkhatīti dvidhā ajjhupekkhati nāma. Tattha sahajātānampi ajjhupekkhanā hoti ārammaṇassapi ajjhupekkhanā, idha ārammaṇaajjhupekkhanā adhippetā. Tasmātiha, bhikkhaveti yasmā aniccānupassī assasissāmītiādinā nayena pavatto na kevalaṃ nīvaraṇādidhamme, abhijjhādomanassasīsena pana vuttānaṃ dhammānaṃ pahānañāṇampi paññāya disvā ajjhupekkhitā hoti, tasmā "dhammesu dhammānupassī tasmiṃ samaye bhikkhu viharatī"ti veditabbo.

пали русский - khantibalo Комментарии
Nāhaṃ, bhikkhave, muṭṭhassatissa asampajānassāti ettha ayamadhippāyo – yasmā cittapaṭisaṃvedī assasissāmītiādinā nayena pavatto bhikkhu kiñcāpi assāsapassāsanimittaṃ ārammaṇaṃ karoti, tassa pana cittassa ārammaṇe satiñca sampajaññañca upaṭṭhapetvā pavattanato citte cittānupassīyeva nāmesa hoti. "Монахи, у забывчивого и не осознающего" - таково здесь намерение: поскольку монах, практикующий способом "я буду вдыхать испытывая ум" и т.д. делает опорой какое-либо представление дыхания, установив на опору памятование и осознанность - происходящее в его уме называется отслеживанием ума как ума.
Na hi muṭṭhassatissa asampajānassa ānāpānassatibhāvanā atthi. Ведь у забывчивого и не осознающего нет развития памятования о дыхании.
Tasmā ārammaṇato cittapaṭisaṃviditādivasena citte cittānupassī tasmiṃ samaye bhikkhu viharatīti. Поэтому благодаря ощущению ума и прочего с опорой в то время монах пребывает отслеживая ум как ум.
So yaṃ taṃ abhijjhādomanassānaṃ pahānaṃ, taṃ paññāya disvā sādhukaṃ ajjhupekkhitā hotīti ettha abhijjhāya kāmacchandanīvaraṇaṃ, domanassavasena byāpādanīvaraṇaṃ dassitaṃ. "С помощью мудрости увидев устранение алчности и огорчения, он пристально наблюдает с безмятежностью": здесь алчностью объяснено препятствие чувственного желания, огорчением - препятствие недоброжелательности.
Idañhi catukkaṃ vipassanāvaseneva vuttaṃ, dhammānupassanā ca nīvaraṇapabbādivasena chabbidhā hoti, tassā nīvaraṇapabbaṃ ādi, tassapi idaṃ nīvaraṇadvayaṃ ādi, iti dhammānupassanāya ādiṃ dassetuṃ "abhijjhādomanassāna"nti āha. Ведь эта четвёрка объяснена только через прозрение, отслеживание явлений благодаря разделу о препятствиях становится шестичастным, у него раздел о препятствиях - начало, и здесь два препятствия стоят в начале, так чтобы объяснить начало отслеживания явлений он сказал "алчность и огорчение".
Pahānanti aniccānupassanāya niccasaññaṃ pajahatīti evaṃ pahānakarañāṇaṃ adhippetaṃ. "Устранение": "с помощью отслеживания изменчивости устраняет распознавание неизменности" - здесь подразумевается знание, осуществляющее устранение.
Taṃ paññāya disvāti taṃ aniccavirāganirodhapaṭinissaggāñāṇasaṅkhātaṃ pahānañāṇaṃ aparāya vipassanāpaññāya, tampi aparāyāti evaṃ vipassanāparamparaṃ dasseti. "Увидев с помощью мудрости": с помощью мудрости прозрения, следующей за знанием устранения, включающим в себя знание изменчивости, затухания, прекращения, отрешения. Следующей за этим. Так он объясняет последовательность прозрения.
Ajjhupekkhitā hotīti yañca samathapaṭipannaṃ ajjhupekkhati, yañca ekato upaṭṭhānaṃ ajjhupekkhatīti dvidhā ajjhupekkhati nāma. "Наблюдает с безмятежностью": тот, кто практикуя успокоение наблюдает с безмятежностью и тот, кто целиком безмятежно смотрит на установление, называются наблюдающими с безмятежностью.
Tattha sahajātānampi ajjhupekkhanā hoti ārammaṇassapi ajjhupekkhanā, idha ārammaṇaajjhupekkhanā adhippetā. Безмятежное наблюдение бывает сопутствующим и связанным с опорой. Здесь подразумевается безмятежное наблюдение, связанное с опорой.
Tasmātiha, bhikkhaveti yasmā aniccānupassī assasissāmītiādinā nayena pavatto na kevalaṃ nīvaraṇādidhamme, abhijjhādomanassasīsena pana vuttānaṃ dhammānaṃ pahānañāṇampi paññāya disvā ajjhupekkhitā hoti, tasmā "dhammesu dhammānupassī tasmiṃ samaye bhikkhu viharatī"ti veditabbo. "Вот почему, монахи": поскольку путём "я буду вдыхать, отслеживая изменчивость" и прочими, не только препятствиями и прочими явлениями, но увидев с помощью мудрости знание устранения перечисленных явлений под заголовком алчности и огорчения он становится наблюдающим с безмятежностью, поэтому это следует понимать "в это время монах отслеживает исключительно явления".