Что нового | Оглавление | Поиск | Закладки | Словарь | Вход | EN / RU |
Закладка |
So "ajja ajjā"ti paṭivedhaṃ ākaṅkhamāno tathārūpe divase utusappāya puggalasappāya bhojanasappāya dhammassavanasappāyaṃ labhitvā ekapallaṅkena nisinno vipassanaṃ matthakaṃ pāpetvā arahatte patiṭṭhāti. Evaṃ imesampi tiṇṇaṃ janānaṃ yāva arahattā kammaṭṭhānaṃ kathitaṃ hoti. |
пали | english - Soma thera | Комментарии |
So "ajja ajjā"ti paṭivedhaṃ ākaṅkhamāno tathārūpe divase utusappāya puggalasappāya bhojanasappāya dhammassavanasappāyaṃ labhitvā ekapallaṅkena nisinno vipassanaṃ matthakaṃ pāpetvā arahatte patiṭṭhāti. | After getting suitable weather conditions, a person of advantage to him spiritually, food that agrees with him, or fitting doctrinal instructions, the bhikkhu desirous of realization says, "Today, today," fixed in one posture, reaches the acme of insight and stands fast in the fruit of arahantship. | |
Evaṃ imesampi tiṇṇaṃ janānaṃ yāva arahattā kammaṭṭhānaṃ kathitaṃ hoti. | For the three kinds of persons aforesaid the subject of meditation up to arahantship is expounded, in this way. |