Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Комментарии >> Комментарии к корзине наставлений >> Комментарии к собранию наставлений средней длины >> МН 10 Комментарий к наставлению о способах установления памятования >> Отслеживание ощущений
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад Отслеживание ощущений Далее >>
Закладка

Arūpakammaṭṭhānaṃ pana kathento yebhuyyena vedanāvasena katheti. Tividho hi arūpakammaṭṭhāne abhiniveso phassavasena vedanāvasena cittavasenāti. Kathaṃ? Ekaccassa hi saṃkhittena vā vitthārena vā pariggahite rūpakammaṭṭhāne tasmiṃ ārammaṇe cittacetasikānaṃ paṭhamābhinipāto taṃ ārammaṇaṃ phusanto uppajjamāno phasso pākaṭo hoti. Ekaccassa taṃ ārammaṇaṃ anubhavantī uppajjamānā vedanā pākaṭā hoti. Ekaccassa taṃ ārammaṇaṃ pariggahetvā vijānantaṃ uppajjamānaṃ viññāṇaṃ pākaṭaṃ hoti. Tattha yassa phasso pākaṭo hoti, sopi "na kevalaṃ phassova uppajjati, tena saddhiṃ tadeva ārammaṇaṃ anubhavamānā vedanāpi uppajjati, sañjānanamānā saññāpi, cetayamānā cetanāpi, vijānanamānaṃ viññāṇampi uppajjatī"ti phassapañcamakeyeva pariggaṇhāti. Yassa vedanā pākaṭā hoti. So "na kevalaṃ vedanāva uppajjati, tāya saddhiṃ tadevārammaṇaṃ phusamāno phassopi uppajjati, sañjānanamānā saññāpi, cetayamānā cetanāpi, vijānanamānaṃ viññāṇampi uppajjatī"ti phassapañcamakeyeva pariggaṇhāti. Yassa viññāṇaṃ pākaṭaṃ hoti, so "na kevalaṃ viññāṇameva uppajjati, tena saddhiṃ tadevārammaṇaṃ phusamāno phassopi uppajjati, anubhavamānā vedanāpi, sañjānanamānā saññāpi, cetayamānā cetanāpi uppajjatī"ti phassapañcamakeyeva pariggaṇhāti.

пали english - Soma thera русский - khantibalo Комментарии
Arūpakammaṭṭhānaṃ pana kathento yebhuyyena vedanāvasena katheti. While expounding, however, the mental subject of meditation generally the Master expounds it by way of the contemplation on feeling. Однако когда объясняется бестелесный объект медитации Благословенный обычно объясняет его путём отслеживания ощущений.
Tividho hi arūpakammaṭṭhāne abhiniveso phassavasena vedanāvasena cittavasenāti. Threefold, indeed, is the establishing in the mental subject of meditation: by way of sense-impression, feeling and mind. Установление бестелесного объекта медитации бывает трёх видов: путём соприкоснования, путём ощущений и путём ума.
Kathaṃ? How? Каким образом?
Ekaccassa hi saṃkhittena vā vitthārena vā pariggahite rūpakammaṭṭhāne tasmiṃ ārammaṇe cittacetasikānaṃ paṭhamābhinipāto taṃ ārammaṇaṃ phusanto uppajjamāno phasso pākaṭo hoti. To some meditator, indeed, when the material subject of meditation is laid hold of, when there is the first impact of mind-with-mental-characteristics on the object (or the first Apprehension of that object), the sense-impression that arises with the contacting of that object becomes clear. Для одного практикующего когда он ухватывается за телесный объект медитации, когда происходит первая встреча ума и умственных характеристик с объектом, становится ясным соприкосновение, произошедшее при контакте с этим объектом.
Ekaccassa taṃ ārammaṇaṃ anubhavantī uppajjamānā vedanā pākaṭā hoti. To another the feeling that arises with the experiencing of that object becomes clear. Для другого практикующего с переживанием этого объекта становится ясным возникшее ощущение.
Ekaccassa taṃ ārammaṇaṃ pariggahetvā vijānantaṃ uppajjamānaṃ viññāṇaṃ pākaṭaṃ hoti. To yet another the consciousness that arises with the knowing of that object becomes clear. Для другого практикующего с познанием этого объекта становится ясным сознание.
Tattha yassa phasso pākaṭo hoti, sopi "na kevalaṃ phassova uppajjati, tena saddhiṃ tadeva ārammaṇaṃ anubhavamānā vedanāpi uppajjati, sañjānanamānā saññāpi, cetayamānā cetanāpi, vijānanamānaṃ viññāṇampi uppajjatī"ti phassapañcamakeyeva pariggaṇhāti. When sense-impression becomes clear, not only does sense-impression arise; together with that sense-impression, arise feeling, perception, volition and consciousness. Когда соприкосновение становится ясным, возникает не только соприкосновение, вместе с этим соприкосновением возникает ощущение, распознавание, воление и сознание.
Yassa vedanā pākaṭā hoti. When feeling becomes clear Когда ощущение становится ясным
So "na kevalaṃ vedanāva uppajjati, tāya saddhiṃ tadevārammaṇaṃ phusamāno phassopi uppajjati, sañjānanamānā saññāpi, cetayamānā cetanāpi, vijānanamānaṃ viññāṇampi uppajjatī"ti phassapañcamakeyeva pariggaṇhāti. the other four too arise. остальные четыре также возникают.
Yassa viññāṇaṃ pākaṭaṃ hoti, so "na kevalaṃ viññāṇameva uppajjati, tena saddhiṃ tadevārammaṇaṃ phusamāno phassopi uppajjati, anubhavamānā vedanāpi, sañjānanamānā saññāpi, cetayamānā cetanāpi uppajjatī"ti phassapañcamakeyeva pariggaṇhāti. Also when consciousness becomes clear the other four arise. Когда сознание становится ясным остальные четыре также возникают.