| Что нового | Оглавление | Поиск | Закладки | Словарь | Вход | EN / RU |
| Закладка |
Tattha nirayesu pañcavidhabandhanakammakāraṇato paṭṭhāya mahādukkhaṃ anubhavanakālepi, tiracchānayoniyaṃ jālakkhipakumīnādīhi gahitakālepi, pājanakaṇṭakādippahāratunnassa pana sakaṭavāhanādikālepi, pettivisaye anekānipi vassasahassāni ekaṃ buddhantarampi khuppipāsāhi āturitakālepi, kālakañjikaasuresu saṭṭhihatthaasītihatthappamāṇena aṭṭhicammamatteneva attabhāvena vātātapādidukkhānubhavanakālepi na sakkā vīriyasambojjhaṅgaṃ uppādetuṃ. Ayameva te bhikkhu kālo vīriyakaraṇāyāti evaṃ apāyabhayaṃ paccavekkhantassāpi vīriyasambojjhaṅgo uppajjati. |
| пали | english - Soma thera | русский - khantibalo | Комментарии |
| Tattha nirayesu pañcavidhabandhanakammakāraṇato paṭṭhāya mahādukkhaṃ anubhavanakālepi, tiracchānayoniyaṃ jālakkhipakumīnādīhi gahitakālepi, pājanakaṇṭakādippahāratunnassa pana sakaṭavāhanādikālepi, pettivisaye anekānipi vassasahassāni ekaṃ buddhantarampi khuppipāsāhi āturitakālepi, kālakañjikaasuresu saṭṭhihatthaasītihatthappamāṇena aṭṭhicammamatteneva attabhāvena vātātapādidukkhānubhavanakālepi na sakkā vīriyasambojjhaṅgaṃ uppādetuṃ. | Reflection on the fearfulness of the states-of-woe as stated in the Devaduta[36] and other Suttas produces in the yogi the thought: "it is not possible to be energetic when subject to great suffering." | ... Когда подвергаешься огромным страданиям, невозможно быть усердным. | |
| Ayameva te bhikkhu kālo vīriyakaraṇāyāti evaṃ apāyabhayaṃ paccavekkhantassāpi vīriyasambojjhaṅgo uppajjati. | Now is the time to rouse energy". | Сейчас пришло время зародить усердие" - так, у размышляющего об ужасе несчастных миров возникает усердие как фактор постижения. |