| Что нового | Оглавление | Поиск | Закладки | Словарь | Вход | EN / RU |
| Закладка |
"Yathā yathā, bhikkhave, bhikkhu yathāsutaṃ yathāpariyattaṃ dhammaṃ vitthārena paresaṃ deseti, tathā tathā so tasmiṃ dhamme atthapaṭisaṃvedī ca hoti dhammapaṭisaṃvedī cā"ti evamādi (dī. ni. 3.355; a. ni. 5.26). |
| пали | русский - khantibalo | Комментарии |
| "Yathā yathā, bhikkhave, bhikkhu yathāsutaṃ yathāpariyattaṃ dhammaṃ vitthārena paresaṃ deseti, tathā tathā so tasmiṃ dhamme atthapaṭisaṃvedī ca hoti dhammapaṭisaṃvedī cā"ti evamādi (dī. ni. 3.355; a. ni. 5.26). | "Монахи, в той мере как монах в подробностях учит Дхамме других как он услышал (=узнал) и освоил её, в той мере он испытывает цель и испытывает Дхамму" и т.д. |