| Что нового | Оглавление | Поиск | Закладки | Словарь | Вход | EN / RU |
| Закладка |
Ekamantaṃ ṭhitā kho sā devatāti evaṃ imehi kāraṇehi ekamantaṃ ṭhitā kho sā devatā. Bhagavantaṃ gāthāya ajjhabhāsīti bhagavantaṃ gāthāya akkharapadaniyamitaganthitena vacanena abhāsīti attho. |
| пали | русский - khantibalo | Комментарии |
| Ekamantaṃ ṭhitā kho sā devatāti evaṃ imehi kāraṇehi ekamantaṃ ṭhitā kho sā devatā. | "Стоя в стороне это божество" - означает то божество, которое стояло в стороне по этим причинам таким образом. | |
| Bhagavantaṃ gāthāya ajjhabhāsīti bhagavantaṃ gāthāya akkharapadaniyamitaganthitena vacanena abhāsīti attho. | "Обратилось к Благословенному стихами" - означает, что оно обратилось к Благословенному речью, управляющейся правилами стихосложения в слогах и стихотворных стопах. |