| Что нового | Оглавление | Поиск | Закладки | Словарь | Вход | EN / RU |
| Закладка |
Tāpaso dārake posento ussūre gāmaṃ piṇḍāya pavisati, atidivā paṭikkamati. Tassa taṃ byāpāraṃ ñatvā gopālakā āhaṃsu – "bhante, pabbajitānaṃ dārakaposanaṃ palibodho, amhākaṃ dārake detha, mayaṃ posessāma, tumhe attano kammaṃ karothā"ti. Tāpaso "sādhū"ti paṭissuṇi. Gopālakā dutiyadivase maggaṃ samaṃ katvā, pupphehi okiritvā; dhajapaṭākā ussāpetvā tūriyehi vajjamānehi assamaṃ āgatā. Tāpaso "mahāpuññā dārakā, appamādena vaḍḍhetha, vaḍḍhetvā ca aññamaññaṃ āvāhavivāhaṃ karotha, pañcagorasena rājānaṃ tosetvā bhūmibhāgaṃ gahetvā nagaraṃ māpetha, tatra kumāraṃ abhisiñcathā"ti vatvā dārake adāsi. Te "sādhū"ti paṭissuṇitvā dārake netvā posesuṃ. |
| пали | Комментарии |
| Tāpaso dārake posento ussūre gāmaṃ piṇḍāya pavisati, atidivā paṭikkamati. | |
| Tassa taṃ byāpāraṃ ñatvā gopālakā āhaṃsu – "bhante, pabbajitānaṃ dārakaposanaṃ palibodho, amhākaṃ dārake detha, mayaṃ posessāma, tumhe attano kammaṃ karothā"ti. | |
| Tāpaso "sādhū"ti paṭissuṇi. | |
| Gopālakā dutiyadivase maggaṃ samaṃ katvā, pupphehi okiritvā; dhajapaṭākā ussāpetvā tūriyehi vajjamānehi assamaṃ āgatā. | |
| Tāpaso "mahāpuññā dārakā, appamādena vaḍḍhetha, vaḍḍhetvā ca aññamaññaṃ āvāhavivāhaṃ karotha, pañcagorasena rājānaṃ tosetvā bhūmibhāgaṃ gahetvā nagaraṃ māpetha, tatra kumāraṃ abhisiñcathā"ti vatvā dārake adāsi. | |
| Te "sādhū"ti paṭissuṇitvā dārake netvā posesuṃ. |