| Что нового | Оглавление | Поиск | Закладки | Словарь | Вход | EN / RU |
| Закладка |
Tena ca samayena aññataro tāpaso gopālakulaṃ nissāya gaṅgāya tīre vasati. So pātovagaṅgaṃ otiṇṇo taṃ bhājanaṃ āgacchantaṃ disvā paṃsukūlasaññāya aggahesi. Tato tattha taṃ akkharapaṭṭikaṃ rājamuddikālañchanañca disvā muñcitvā taṃ maṃsapesiṃ addasa. Disvānassa etadahosi – "siyā gabbho, tathā hissa duggandhapūtibhāvo natthī"ti taṃ assamaṃ netvā suddhe okāse ṭhapesi. Atha aḍḍhamāsaccayena dve maṃsapesiyo ahesuṃ. Tāpaso disvā sādhukataraṃ ṭhapesi. Tato puna addhamāsaccayena ekamekissā pesiyā hatthapādasīsānamatthāya pañca pañca piḷakā uṭṭhahiṃsu. Atha tato addhamāsaccayena ekā maṃsapesi suvaṇṇabimbasadiso dārako; ekā dārikā ahosi. Tesu tāpasassa puttasineho uppajji, aṅguṭṭhato cassa khīraṃ nibbatti, tato pabhuti ca khīrabhattaṃ labhati. So bhattaṃ bhuñjitvā khīraṃ dārakānaṃ mukhe āsiñcati. Tesaṃ yaṃ yaṃ udaraṃ pavisati, taṃ sabbaṃ maṇibhājanagataṃ viya dissati. Evaṃ nicchavī ahesuṃ. Apare pana āhu – "sibbitvā ṭhapitā viya nesaṃ aññamaññaṃ līnā chavi ahosī"ti. Evaṃ te nicchavitāya vā līnacchavitāya vā licchavīti paññāyiṃsu. |
| пали | Комментарии |
| Tena ca samayena aññataro tāpaso gopālakulaṃ nissāya gaṅgāya tīre vasati. | |
| So pātovagaṅgaṃ otiṇṇo taṃ bhājanaṃ āgacchantaṃ disvā paṃsukūlasaññāya aggahesi. | |
| Tato tattha taṃ akkharapaṭṭikaṃ rājamuddikālañchanañca disvā muñcitvā taṃ maṃsapesiṃ addasa. | |
| Disvānassa etadahosi – "siyā gabbho, tathā hissa duggandhapūtibhāvo natthī"ti taṃ assamaṃ netvā suddhe okāse ṭhapesi. | |
| Atha aḍḍhamāsaccayena dve maṃsapesiyo ahesuṃ. | |
| Tāpaso disvā sādhukataraṃ ṭhapesi. | |
| Tato puna addhamāsaccayena ekamekissā pesiyā hatthapādasīsānamatthāya pañca pañca piḷakā uṭṭhahiṃsu. | |
| Atha tato addhamāsaccayena ekā maṃsapesi suvaṇṇabimbasadiso dārako; ekā dārikā ahosi. | |
| Tesu tāpasassa puttasineho uppajji, aṅguṭṭhato cassa khīraṃ nibbatti, tato pabhuti ca khīrabhattaṃ labhati. | |
| So bhattaṃ bhuñjitvā khīraṃ dārakānaṃ mukhe āsiñcati. | |
| Tesaṃ yaṃ yaṃ udaraṃ pavisati, taṃ sabbaṃ maṇibhājanagataṃ viya dissati. | |
| Evaṃ nicchavī ahesuṃ. | |
| Apare pana āhu – "sibbitvā ṭhapitā viya nesaṃ aññamaññaṃ līnā chavi ahosī"ti. | |
| Evaṃ te nicchavitāya vā līnacchavitāya vā licchavīti paññāyiṃsu. |