Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Комментарии >> Комментарии к корзине наставлений >> Комментарии к собранию кратких наставлений >> Комментарии к собранию наставлений (сутта нипата) >> 2. Cūḷavaggo >> СНп 2.1 Комментарий к наставлению о драгоценности
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
СНп 2.1 Комментарий к наставлению о драгоценности Далее >>
Закладка

Yānīdhabhūtānīti ratanasuttaṃ. Kā uppatti? Atīte kira vesāliyaṃ dubbhikkhādayo upaddavā uppajjiṃsu. Tesaṃ vūpasamanatthāya licchavayo rājagahaṃ gantvā, yācitvā, bhagavantaṃ vesālimānayiṃsu. Evaṃ ānīto bhagavā tesaṃ upaddavānaṃ vūpasamanatthāya idaṃ suttamabhāsi. Ayamettha saṅkhepo. Porāṇā panassa vesālivatthuto pabhuti uppattiṃ vaṇṇayanti. Sā evaṃ veditabbā – bārāṇasirañño kira aggamahesiyā kucchimhi gabbho saṇṭhāsi. Sā taṃ ñatvā rañño nivedesi. Rājā gabbhaparihāraṃ adāsi. Sā sammā parihariyamānagabbhā gabbhaparipākakāle vijāyanagharaṃ pāvisi. Puññavatīnaṃ paccūsasamaye gabbhavuṭṭhānaṃ hoti, sā ca tāsaṃ aññatarā, tena paccūsasamaye alattakapaṭalabandhujīvakapupphasadisaṃ maṃsapesiṃ vijāyi. Tato "aññā deviyo suvaṇṇabimbasadise putte vijāyanti, aggamahesī maṃsapesinti rañño purato mama avaṇṇo uppajjeyyā"ti cintetvā tena avaṇṇabhayena taṃ maṃsapesiṃ ekasmiṃ bhājane pakkhipitvā aññena paṭikujjitvā rājamuddikāya lañchetvā gaṅgāya sote pakkhipāpesi. Manussehi chaḍḍitamatte devatā ārakkhaṃ saṃvidahiṃsu. Suvaṇṇapaṭṭikañcettha jātihiṅgulakena "bārāṇasirañño aggamahesiyā pajā"ti likhitvā bandhiṃsu. Tato taṃ bhājanaṃ ūmibhayādīhi anupaddutaṃ gaṅgāya sotena pāyāsi.

пали Комментарии
Yānīdhabhūtānīti ratanasuttaṃ.
Kā uppatti?
Atīte kira vesāliyaṃ dubbhikkhādayo upaddavā uppajjiṃsu.
Tesaṃ vūpasamanatthāya licchavayo rājagahaṃ gantvā, yācitvā, bhagavantaṃ vesālimānayiṃsu.
Evaṃ ānīto bhagavā tesaṃ upaddavānaṃ vūpasamanatthāya idaṃ suttamabhāsi.
Ayamettha saṅkhepo.
Porāṇā panassa vesālivatthuto pabhuti uppattiṃ vaṇṇayanti.
Sā evaṃ veditabbā – bārāṇasirañño kira aggamahesiyā kucchimhi gabbho saṇṭhāsi.
Sā taṃ ñatvā rañño nivedesi.
Rājā gabbhaparihāraṃ adāsi.
Sā sammā parihariyamānagabbhā gabbhaparipākakāle vijāyanagharaṃ pāvisi.
Puññavatīnaṃ paccūsasamaye gabbhavuṭṭhānaṃ hoti, sā ca tāsaṃ aññatarā, tena paccūsasamaye alattakapaṭalabandhujīvakapupphasadisaṃ maṃsapesiṃ vijāyi.
Tato "aññā deviyo suvaṇṇabimbasadise putte vijāyanti, aggamahesī maṃsapesinti rañño purato mama avaṇṇo uppajjeyyā"ti cintetvā tena avaṇṇabhayena taṃ maṃsapesiṃ ekasmiṃ bhājane pakkhipitvā aññena paṭikujjitvā rājamuddikāya lañchetvā gaṅgāya sote pakkhipāpesi.
Manussehi chaḍḍitamatte devatā ārakkhaṃ saṃvidahiṃsu.
Suvaṇṇapaṭṭikañcettha jātihiṅgulakena "bārāṇasirañño aggamahesiyā pajā"ti likhitvā bandhiṃsu.
Tato taṃ bhājanaṃ ūmibhayādīhi anupaddutaṃ gaṅgāya sotena pāyāsi.